Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 68

शरुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद वर्क्तबर्हिषो यजध्यै |
आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत ||
ता हि शरेष्ठा देवताता तुजा शूराणां शविष्ठाता हि भूतम |
मघोनां मंहिष्ठा तुविशुष्म रतेन वर्त्रतुरा सर्वसेना ||
ता गर्णीहि नमस्येभिः शूषैः सुम्नेभिरिन्द्रावरुणा चकाना |
वज्रेणान्यः शवसा हन्ति वर्त्रं सिषक्त्यन्यो वर्जनेषु विप्रः ||
गनाश्च यन नरश्च वाव्र्धन्त विश्वे देवासो नरां सवगूर्ताः |
परैभ्य इन्द्रावरुणा महित्वा दयौश्च पर्थिवि भूतमुर्वी ||
स इत सुदानुः सववान रतावेन्द्रा यो वां वरुण दाशतित्मन |
इषा स दविषस्तरेद दास्वान वंसद रयिं रयिवतश्च जनान ||
यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तं पुरुक्षुम |
अस्मे स इन्द्रावरुणावपि षयात पर यो भनक्ति वनुषामशस्तीः ||
उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः षयात |
येषां शुष्मः पर्तनासु साह्वान पर सद्यो दयुम्नातिरते ततुरिः ||
नू न इन्द्रावरुणा गर्णाना पर्ङकतं रयिं सौश्रवसाय देवा |
इत्था गर्णन्तो महिनस्य शर्धो.अपो न नावा दुरितातरेम ||
पर सम्राजे बर्हते मन्म नु परियमर्च देवाय वरुणाय सप्रथः |
अयं य उर्वी महिना महिव्रतः करत्वा विभात्यजरो न शोचिषा ||
इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धर्तव्रता |
युवो रथो अध्वरं देववीतये परति सवसरमुप याति पीतये ||
इन्द्रावरुणा मधुमत्तमस्य वर्ष्णः सोमस्य वर्षणा वर्षेथाम |
इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन बर्हिषि मादयेथाम ||

śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai |
ā ya indrāvaruṇāviṣe adya mahe sumnāya maha āvavartat ||
tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhātā hi bhūtam |
maghonāṃ maṃhiṣṭhā tuviśuṣma ṛtena vṛtraturā sarvasenā ||
tā ghṛṇīhi namasyebhiḥ śūṣaiḥ sumnebhirindrāvaruṇā cakānā |
vajreṇānyaḥ śavasā hanti vṛtraṃ siṣaktyanyo vṛjaneṣu vipraḥ ||
ghnāśca yan naraśca vāvṛdhanta viśve devāso narāṃ svaghūrtāḥ |
praibhya indrāvaruṇā mahitvā dyauśca pṛthivi bhūtamurvī ||
sa it sudānuḥ svavān ṛtāvendrā yo vāṃ varuṇa dāśatitman |
iṣā sa dviṣastared dāsvān vaṃsad rayiṃ rayivataśca janān ||
yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantaṃ purukṣum |
asme sa indrāvaruṇāvapi ṣyāt pra yo bhanakti vanuṣāmaśastīḥ ||
uta naḥ sutrātro devaghopāḥ sūribhya indrāvaruṇā rayiḥ ṣyāt |
yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnātirate taturiḥ ||
nū na indrāvaruṇā ghṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā |
itthā ghṛṇanto mahinasya śardho.apo na nāvā duritātarema ||
pra samrāje bṛhate manma nu priyamarca devāya varuṇāya saprathaḥ |
ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhātyajaro na śociṣā ||
indrāvaruṇā sutapāvimaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratā |
yuvo ratho adhvaraṃ devavītaye prati svasaramupa yāti pītaye ||
indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām |
idaṃ vāmandhaḥ pariṣiktamasme āsadyāsmin barhiṣi mādayethām ||


Next: Hymn 69