Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 66

वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम |
मर्तेष्वन्यद दोहसे पीपाय सक्र्च्छुक्रं दुदुहे पर्श्निरूधः ||
ये अग्नयो न शोशुचन्निधाना दविर्यत तरिर्मरुतो वाव्र्धन्त |
अरेञवो हिरण्ययास एषां साकं नर्म्णैः पौंस्येभिश्च भूवन ||
रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश्चो नु दाध्र्विर्भरध्यै |
विदे हि माता महो मही षा सेत पर्श्निः सुभ्वे गर्भमाधात ||
न य इषन्ते जनुषो.अया नवन्तः सन्तो.अवद्यानि पुनानाः |
निर्यद दुह्रे शुचयो.अनु जोषमनु शरिया तन्वमुक्षमाणाः ||
मक्षू न येषु दोहसे चिदया आ नाम धर्ष्णु मारुतन्दधानाः |
न ये सतौना अयासो मह्ना नू चित सुदानुरव वासदुग्रान ||
त इदुग्राः शवसा धर्ष्णुषेणा उभे युजन्त रोदसी सुमेके |
अध समैषु रोदसी सवशोचिरामवत्सु तस्थौ न रोकः ||
अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद यमजत्यरथीः |
अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन ||
नास्य वर्ता न तरुता नवस्ति मरुतो यमवथ वजसातौ |
तोके वा गोषु तनये यमप्सु स वरजं दर्ता पार्ये अध दयोः ||
पर चित्रमर्कं गर्णते तुराय मारुताय सवतवसे भरध्वम |
ये सहांसि सहसा सहन्ते रेजते अग्ने पर्थिवी मखेभ्यः ||
तविषीमन्तो अध्वरस्येव दिद्युत तर्षुच्यवसो जुह्वो नाग्नेः |
अर्चत्रयो धुनयो न वीरा भराजज्जन्मानो मरुतो अध्र्ष्टाः ||
तं वर्धन्तं मारुतं भराजद्र्ष्टिं रुद्रस्य सूनुं हवसा विवासे |
दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्प्र्ध्रन ||

vapurnu taccikituṣe cidastu samānaṃ nāma dhenu patyamānam |
marteṣvanyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnirūdhaḥ ||
ye aghnayo na śośucannidhānā dviryat trirmaruto vāvṛdhanta |
areñavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiśca bhūvan ||
rudrasya ye mīḷhuṣaḥ santi putrā yāṃśco nu dādhṛvirbharadhyai |
vide hi mātā maho mahī ṣā set pṛśniḥ subhve gharbhamādhāt ||
na ya iṣante januṣo.ayā nvantaḥ santo.avadyāni punānāḥ |
niryad duhre śucayo.anu joṣamanu śriyā tanvamukṣamāṇāḥ ||
makṣū na yeṣu dohase cidayā ā nāma dhṛṣṇu mārutandadhānāḥ |
na ye staunā ayāso mahnā nū cit sudānurava vāsadughrān ||
ta idughrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke |
adha smaiṣu rodasī svaśocirāmavatsu tasthau na rokaḥ ||
aneno vo maruto yāmo astvanaśvaścid yamajatyarathīḥ |
anavaso anabhīśū rajastūrvi rodasī pathyā yāti sādhan ||
nāsya vartā na tarutā nvasti maruto yamavatha vajasātau |
toke vā ghoṣu tanaye yamapsu sa vrajaṃ dartā pārye adha dyoḥ ||
pra citramarkaṃ ghṛṇate turāya mārutāya svatavase bharadhvam |
ye sahāṃsi sahasā sahante rejate aghne pṛthivī makhebhyaḥ ||
tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāghneḥ |
arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ ||
taṃ vṛdhantaṃ mārutaṃ bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse |
divaḥ śardhāya śucayo manīṣā ghirayo nāpa ughrā aspṛdhran ||


Next: Hymn 67