Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 64

उदु शरिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः |
कर्णोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणामघोनी ||
भद्रा दद्र्क्ष उर्विया वि भास्युत ते शोचिर्भानवो दयामपप्तन |
आविर्वक्षः कर्णुषे शुम्भमानोषो देवि रोचमानामहोभिः ||
वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया परथानाम |
अपेजते शूरो अस्तेव शत्रून बाधते तमो अजिरो नवोळ्हा ||
सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि सवभानो |
सा न आ वह पर्थुयामन्न्र्ष्वे रयिं दिवो दुहितरिषयध्यै ||
सा वह योक्षभिरवातोषो वरं वहसि जोषमनु |
तवं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः ||
उत ते वयश ... ||

udu śriya uṣaso rocamānā asthurapāṃ normayo ruśantaḥ |
kṛṇoti viśvā supathā sughānyabhūdu vasvī dakṣiṇāmaghonī ||
bhadrā dadṛkṣa urviyā vi bhāsyut te śocirbhānavo dyāmapaptan |
āvirvakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānāmahobhiḥ ||
vahanti sīmaruṇāso ruśanto ghāvaḥ subhaghāmurviyā prathānām |
apejate śūro asteva śatrūn bādhate tamo ajiro navoḷhā ||
sughota te supathā parvateṣvavāte apastarasi svabhāno |
sā na ā vaha pṛthuyāmannṛṣve rayiṃ divo duhitariṣayadhyai ||
sā vaha yokṣabhiravātoṣo varaṃ vahasi joṣamanu |
tvaṃ divo duhitaryā ha devī pūrvahūtau maṃhanā darśatā bhūḥ ||
ut te vayaś ... ||


Next: Hymn 65