Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 49

सतुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता |
त आ गमन्तु त इह शरुवन्तु सुक्षत्रासो वरुणोमित्रो अग्निः ||
विशो-विश ईड्यमध्वरेष्वद्र्प्तक्रतुमरतिं युवत्योः |
दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै ||
अरुषस्य दुहितरा विरूपे सत्र्भिरन्या पिपिशे सूरो अन्या |
मिथस्तुरा विचरन्ती पावके मन्म शरुतं नक्षत रच्यमाने ||
पर वायुमछा बर्हती मनीषा बर्हद्रयिं विश्ववारं रथप्राम |
दयुतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि परयज्यो ||
स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान मनसा युजानः |
येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय तमने च ||
पर्जन्यवाता वर्षभा पर्थिव्याः पुरीषाणि जिन्वतमप्यानि |
सत्यश्रुतः कवयो यस्य गीर्भिर्जगत सथातर्जगदाक्र्णुध्वम ||
पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात |
गनाभिरछिद्रं शरणं सजोषा दुराधर्षं गर्णते शर्म यंसत ||
पथस-पथः परिपतिं वचस्या कामेन कर्तो अभ्यानळ अर्कम |
स नो रासच्छुरुधश्चन्द्राग्रा धियं-धियं सीषधाति पर पूषा ||
परथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिं रभ्वम |
होता यक्षद यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा ||
भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ |
बर्हन्तं रष्वमजरं सुषुम्नं रधग घुवेम कविनेषितासः ||
आ युवानः कवयो यज्ञियासो मरुतो गन्त गर्णतो वरस्याम |
अचित्रं चिद धि जिन्वथा वर्धन्त इत्था नक्षन्तो नरो अङगिरस्वत ||
पर वीराय पर तवसे तुरायाजा यूथेव पशुरक्षिरस्तम |
स पिस्प्र्शति तन्वि शरुतस्य सत्र्भिर्न नाकं वचनस्यविपः ||
यो रजांसि विममे पार्थिवानि तरिश्चिद विष्णुर्मनवे बाधिताय |
तस्य ते शर्मन्नुपदद्यमाने राया मदेम तन्वा तना च ||
तन नो.अहिर्बुध्न्यो अब्धिरर्कैस्तत पर्वतस्तत सविता चनो धात |
तदोषधीभिरभि रातिषाचो भगः पुरन्धिर्जिन्वतु पर राये ||
नु नो रयिं रथ्यं चर्षणिप्रां पुरुवीरं मह रतस्य गोपाम |
कषयं दाताजरं येन जनान सप्र्धो अदेवीरभि चक्रमाम विश आदेवीरभ्यश्नवाम ||

stuṣe janaṃ suvrataṃ navyasībhirghīrbhirmitrāvaruṇā sumnayantā |
ta ā ghamantu ta iha śruvantu sukṣatrāso varuṇomitro aghniḥ ||
viśo-viśa īḍyamadhvareṣvadṛptakratumaratiṃ yuvatyoḥ |
divaḥ śiśuṃ sahasaḥ sūnumaghniṃ yajñasya ketumaruṣaṃ yajadhyai ||
aruṣasya duhitarā virūpe stṛbhiranyā pipiśe sūro anyā |
mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne ||
pra vāyumachā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām |
dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavimiyakṣasi prayajyo ||
sa me vapuśchadayadaśvinoryo ratho virukmān manasā yujānaḥ |
yena narā nāsatyeṣayadhyai vartiryāthastanayāya tmane ca ||
parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatamapyāni |
satyaśrutaḥ kavayo yasya ghīrbhirjaghata sthātarjaghadākṛṇudhvam ||
pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt |
ghnābhirachidraṃ śaraṇaṃ sajoṣā durādharṣaṃ ghṛṇate śarma yaṃsat ||
pathas-pathaḥ paripatiṃ vacasyā kāmena kṛto abhyānaḷ arkam |
sa no rāsacchurudhaścandrāghrā dhiyaṃ-dhiyaṃ sīṣadhāti pra pūṣā ||
prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sughabhastiṃ ṛbhvam |
hotā yakṣad yajataṃ pastyānāmaghnistvaṣṭāraṃ suhavaṃ vibhāvā ||
bhuvanasya pitaraṃ ghīrbhirābhī rudraṃ divā vardhayā rudramaktau |
bṛhantaṃ ṛṣvamajaraṃ suṣumnaṃ ṛdhagh ghuvema kavineṣitāsaḥ ||
ā yuvānaḥ kavayo yajñiyāso maruto ghanta ghṛṇato varasyām |
acitraṃ cid dhi jinvathā vṛdhanta itthā nakṣanto naro aṅghirasvat ||
pra vīrāya pra tavase turāyājā yūtheva paśurakṣirastam |
sa pispṛśati tanvi śrutasya stṛbhirna nākaṃ vacanasyavipaḥ ||
yo rajāṃsi vimame pārthivāni triścid viṣṇurmanave bādhitāya |
tasya te śarmannupadadyamāne rāyā madema tanvā tanā ca ||
tan no.ahirbudhnyo abdhirarkaistat parvatastat savitā cano dhāt |
tadoṣadhībhirabhi rātiṣāco bhaghaḥ purandhirjinvatu pra rāye ||
nu no rayiṃ rathyaṃ carṣaṇiprāṃ puruvīraṃ maha ṛtasya ghopām |
kṣayaṃ dātājaraṃ yena janān spṛdho adevīrabhi cakramāma viśa ādevīrabhyaśnavāma ||


Next: Hymn 50