Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 45

य आनयत परावतः सुनीती तुर्वशं यदुम |
इन्द्रः सनो युवा सखा ||
अविप्रे चिद वयो दधदनाशुना चिदर्वता |
इन्द्रो जेता हितं धनम ||
महीरस्य परणीतयः पूर्वीरुत परशस्तयः |
नास्य कषीयन्त ऊतयः ||
सखायो बरह्मवाहसे.अर्चत पर च गायत |
स हि नः परमतिर्मही ||
तवमेकस्य वर्त्रहन्नविता दवयोरसि |
उतेद्र्शे यथा वयम ||
नयसीद वति दविषः कर्णोष्युक्थशंसिनः |
नर्भिः सुवीर उच्यसे ||
बरह्माणं बरह्मवाहसं गीर्भिः सखायं रग्मियम |
गांन दोहसे हुवे ||
यस्य विश्वानि हस्तयोरूचुर्वसूनि नि दविता |
वीरस्य पर्तनाषहः ||
वि दर्ळ्हानि चिदद्रिवो जनानां शचीपते |
वर्ह माया अनानत ||
तमु तवा सत्य सोमपा इन्द्र वाजानां पते |
अहूमहि शरवस्यवः ||
तमु तवा यः पुरासिथ यो वा नूनं हिते धने |
हव्यःस शरुधी हवम ||
धीभिरर्वद्भिरर्वतो वाजानिन्द्र शरवाय्यान |
तवया जेष्म हितं धनम ||
अभूरु वीर गिर्वणो महानिन्द्र धने हिते |
भरे वितन्तसाय्यः ||
या त ऊतिरमित्रहन मक्षूजवस्तमासति |
तया नो हिनुही रथम ||
स रथेन रथीतमो.अस्माकेनाभियुग्वना |
जेषि जिष्णो हितं धनम ||
य एक इत तमु षटुहि कर्ष्टीनां विचर्षणिः |
पतिर्जज्ञे वर्षक्रतुः ||
यो गर्णतामिदासिथापिरूती शिवः सखा |
स तवंन इन्द्र मर्ळय ||
धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः |
सासहीष्ठा अभि सप्र्धः ||
परत्नं रयीणां युजं सखायं कीरिचोदनम |
बरह्मवाहस्तमं हुवे ||
स हि विश्वानि पार्थिवानेको वसूनि पत्यते |
गिर्वणस्तमो अध्रिगुः ||
स नो नियुद्भिरा पर्ण कामं वाजेभिरश्विभिः |
गोमद्भिर्गोपते धर्षत ||
तद वो गाय सुते सचा पुरुहूताय सत्वने |
शं यद गवे ||
न शाकिने ||
न घा वसुर्नि यमते दानं वाजस्य गोमतः |
यत सीमुप शरवद गिरः ||
कुवित्सस्य पर हि वरजं गोमन्तं दस्युहा गमत |
शचीभिरप नो वरत ||
इमा उ तवा शतक्रतो.अभि पर णोनुवुर्गिरः |
इन्द्र वत्संन मातरः ||
दूणाशं सख्यं तव गौरसि वीर गव्यते |
अश्वो अश्वायते भव ||
स मन्दस्वा हयन्धसो ... ||
इमा उ तवा सुते-सुते नक्षन्ते गिर्वणो गिरः |
वत्सं गावोन धेनवः ||
पुरूतमं पुरूणां सतोतॄणां विवाचि |
वाजेभिर्वाजयताम ||
अस्माकमिन्द्र भूतु ते सतोमो वाहिष्ठो अन्तमः |
अस्मान राये महे हिनु ||
अधि बर्बुः पणीनां वर्षिष्ठे मूर्धन्नस्थात |
उरुः कक्षो न गाङगयः ||
यस्य वायोरिव दरवद भद्रा रातिः सहस्रिणी |
सद्यो दानाय मंहते ||
तत सु नो विश्वे अर्य आ सदा गर्णन्ति कारवः |
बर्बुं सहस्रदातमं सूरिं सहस्रसातमम ||

ya ānayat parāvataḥ sunītī turvaśaṃ yadum |
indraḥ sano yuvā sakhā ||
avipre cid vayo dadhadanāśunā cidarvatā |
indro jetā hitaṃ dhanam ||
mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ |
nāsya kṣīyanta ūtayaḥ ||
sakhāyo brahmavāhase.arcata pra ca ghāyata |
sa hi naḥ pramatirmahī ||
tvamekasya vṛtrahannavitā dvayorasi |
utedṛśe yathā vayam ||
nayasīd vati dviṣaḥ kṛṇoṣyukthaśaṃsinaḥ |
nṛbhiḥ suvīra ucyase ||
brahmāṇaṃ brahmavāhasaṃ ghīrbhiḥ sakhāyaṃ ṛghmiyam |
ghāṃna dohase huve ||
yasya viśvāni hastayorūcurvasūni ni dvitā |
vīrasya pṛtanāṣahaḥ ||
vi dṛḷhāni cidadrivo janānāṃ śacīpate |
vṛha māyā anānata ||
tamu tvā satya somapā indra vājānāṃ pate |
ahūmahi śravasyavaḥ ||
tamu tvā yaḥ purāsitha yo vā nūnaṃ hite dhane |
havyaḥsa śrudhī havam ||
dhībhirarvadbhirarvato vājānindra śravāyyān |
tvayā jeṣma hitaṃ dhanam ||
abhūru vīra ghirvaṇo mahānindra dhane hite |
bhare vitantasāyyaḥ ||
yā ta ūtiramitrahan makṣūjavastamāsati |
tayā no hinuhī ratham ||
sa rathena rathītamo.asmākenābhiyughvanā |
jeṣi jiṣṇo hitaṃ dhanam ||
ya eka it tamu ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ |
patirjajñe vṛṣakratuḥ ||
yo ghṛṇatāmidāsithāpirūtī śivaḥ sakhā |
sa tvaṃna indra mṛḷaya ||
dhiṣva vajraṃ ghabhastyo rakṣohatyāya vajrivaḥ |
sāsahīṣṭhā abhi spṛdhaḥ ||
pratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam |
brahmavāhastamaṃ huve ||
sa hi viśvāni pārthivāneko vasūni patyate |
ghirvaṇastamo adhrighuḥ ||
sa no niyudbhirā pṛṇa kāmaṃ vājebhiraśvibhiḥ |
ghomadbhirghopate dhṛṣat ||
tad vo ghāya sute sacā puruhūtāya satvane |
śaṃ yad ghave ||
na śākine ||
na ghā vasurni yamate dānaṃ vājasya ghomataḥ |
yat sīmupa śravad ghiraḥ ||
kuvitsasya pra hi vrajaṃ ghomantaṃ dasyuhā ghamat |
śacībhirapa no varat ||
imā u tvā śatakrato.abhi pra ṇonuvurghiraḥ |
indra vatsaṃna mātaraḥ ||
dūṇāśaṃ sakhyaṃ tava ghaurasi vīra ghavyate |
aśvo aśvāyate bhava ||
sa mandasvā hyandhaso ... ||
imā u tvā sute-sute nakṣante ghirvaṇo ghiraḥ |
vatsaṃ ghāvona dhenavaḥ ||
purūtamaṃ purūṇāṃ stotṝṇāṃ vivāci |
vājebhirvājayatām ||
asmākamindra bhūtu te stomo vāhiṣṭho antamaḥ |
asmān rāye mahe hinu ||
adhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhannasthāt |
uruḥ kakṣo na ghāṅghyaḥ ||
yasya vāyoriva dravad bhadrā rātiḥ sahasriṇī |
sadyo dānāya maṃhate ||
tat su no viśve arya ā sadā ghṛṇanti kāravaḥ |
bṛbuṃ sahasradātamaṃ sūriṃ sahasrasātamam ||


Next: Hymn 46