Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 39

मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः |
अपा नस्तस्य सचनस्य देवेषो युवस्व गर्णते गोग्राः ||
अयमुशानः पर्यद्रिमुस्र रतधीतिभिर्र्तयुग युजानः |
रुजदरुग्णं वि वलस्य सानुं पणीन्र्वचोभिरभि योधदिन्द्रः ||
अयं दयोतयदद्युतो वयक्तून दोषा वस्तोः शरद इन्दुरिन्द्र |
इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार ||
अयं रोचयदरुचो रुचानो.अयं वासयद वय रतेन पूर्वीः |
अयमीयत रतयुग्भिरश्वैः सवर्विदा नाभिना चर्षणिप्राः ||
नू गर्णानो गर्णते परत्न राजन्निषः पिन्व वसुदेयाय पूर्वीः |
अप ओषधीरविषा वनानि गा अर्वतो नॄन रचसे रिरीहि ||

mandrasya kaverdivyasya vahnervipramanmano vacanasya madhvaḥ |
apā nastasya sacanasya deveṣo yuvasva ghṛṇate ghoaghrāḥ ||
ayamuśānaḥ paryadrimusra ṛtadhītibhirṛtayugh yujānaḥ |
rujadarughṇaṃ vi valasya sānuṃ paṇīnrvacobhirabhi yodhadindraḥ ||
ayaṃ dyotayadadyuto vyaktūn doṣā vastoḥ śarada indurindra |
imaṃ ketumadadhurnū cidahnāṃ śucijanmana uṣasaścakāra ||
ayaṃ rocayadaruco rucāno.ayaṃ vāsayad vy ṛtena pūrvīḥ |
ayamīyata ṛtayughbhiraśvaiḥ svarvidā nābhinā carṣaṇiprāḥ ||
nū ghṛṇāno ghṛṇate pratna rājanniṣaḥ pinva vasudeyāya pūrvīḥ |
apa oṣadhīraviṣā vanāni ghā arvato nṝn ṛcase rirīhi ||


Next: Hymn 40