Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 38

अपादित उदु नश्चित्रतमो महीं भर्षद दयुमतीमिन्द्रहूतिम |
पन्यसीं धीतिं दैव्यस्य यामञ जनस्य रातिं वनते सुदानुः ||
दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति बरुवाणः |
एयमेनं देवहूतिर्वव्र्त्यान मद्र्यगिन्द्रमियं रच्यमाना ||
तं वो धिया परमया पुराजामजरमिन्द्रमभ्यनूष्यर्कैः |
बरह्मा च गिरो दधिरे समस्मिन महांश्च सतोमो अधि वर्धदिन्द्रे ||
वर्धाद यं यज्ञ उत सोम इन्द्रं वर्धाद बरह्म गिर उक्था च मन्म |
वर्धाहैनमुषसो यामन्नक्तोर्वर्धान मासाः शरदो दयाव इन्द्रम ||
एवा जज्ञानं सहसे असामि वाव्र्धानं राधसे च शरुताय |
महामुग्रमवसे विप्र नूनमा विवासेम वर्त्रतूर्येषु ||

apādita udu naścitratamo mahīṃ bharṣad dyumatīmindrahūtim |
panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ ||
dūrāccidā vasato asya karṇā ghoṣādindrasya tanyati bruvāṇaḥ |
eyamenaṃ devahūtirvavṛtyān madryaghindramiyaṃ ṛcyamānā ||
taṃ vo dhiyā paramayā purājāmajaramindramabhyanūṣyarkaiḥ |
brahmā ca ghiro dadhire samasmin mahāṃśca stomo adhi vardhadindre ||
vardhād yaṃ yajña uta soma indraṃ vardhād brahma ghira ukthā ca manma |
vardhāhainamuṣaso yāmannaktorvardhān māsāḥ śarado dyāva indram ||
evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya |
mahāmughramavase vipra nūnamā vivāsema vṛtratūryeṣu ||


Next: Hymn 39