Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 33

य ओजिष्ठ इन्द्र तं सु नो दा मदो वर्षन सवभिष्टिर्दास्वान |
सौवश्व्यं यो वनवत सवश्वो वर्त्रा समत्सु सासहदमित्रान ||
तवां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ |
तवं विप्रेभिर्वि पणीन्रशायस्त्वोत इत सनिता वाजमर्वा ||
तवं तानिन्द्रोभयानमित्रान दासा वर्त्राण्यार्या च शूर |
वधीर्वनेव सुधितेभिरत्कैरा पर्त्सु दर्षि नर्णां नर्तम ||
स तवं न इन्द्राकवाभिरूती सखा विश्वायुरविता वर्धे भूः |
सवर्षाता यद धवयामसि तवा युध्यन्तो नेमधिताप्र्त्सु शूर ||
नूनं न इन्द्रापराय च सया भवा मर्ळीक उत नो अभिष्टौ |
इत्था गर्णन्तो महिनस्य शर्मन दिवि षयाम पार्ये गोषतमाः ||

ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭirdāsvān |
sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahadamitrān ||
tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau |
tvaṃ viprebhirvi paṇīnraśāyastvota it sanitā vājamarvā ||
tvaṃ tānindrobhayānamitrān dāsā vṛtrāṇyāryā ca śūra |
vadhīrvaneva sudhitebhiratkairā pṛtsu darṣi nṛṇāṃ nṛtama ||
sa tvaṃ na indrākavābhirūtī sakhā viśvāyuravitā vṛdhe bhūḥ |
svarṣātā yad dhvayāmasi tvā yudhyanto nemadhitāpṛtsu śūra ||
nūnaṃ na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṭau |
itthā ghṛṇanto mahinasya śarman divi ṣyāma pārye ghoṣatamāḥ ||


Next: Hymn 34