Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 10

पुरो वो मन्द्रं दिव्यं सुव्र्क्तिं परयति यज्ञे अग्निमध्वरेदधिध्वम |
पुर उक्थेभिः स हि नो विभावा सवध्वरा करति जातवेदाः ||
तमु दयुमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः |
सतोमं यमस्मै ममतेव शूषं घर्तं न शुचि मतयः पवन्ते ||
पीपाय स शरवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः |
चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति ||
आ यः पप्रौ जायमान उर्वी दूरेद्र्शा भासा कर्ष्णाध्वा |
अध बहु चित तम ऊर्म्यायास्तिरः शोचिषा दद्र्शे पावकः ||
नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि |
ये राधसा शरवसा चात्यन्यान सुवीर्येभिश्चाभि सन्ति जनान ||
इमं यज्ञं चनो धा अग्न उशन यं त आसानो जुहुते हविष्मान |
भरद्वाजेषु दधिषे सुव्र्क्तिमवीर्वाजस्य गध्यस्य सातौ ||
वि दवेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः ||

puro vo mandraṃ divyaṃ suvṛktiṃ prayati yajñe aghnimadhvaredadhidhvam |
pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ ||
tamu dyumaḥ purvaṇīka hotaraghne aghnibhirmanuṣa idhānaḥ |
stomaṃ yamasmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante ||
pīpāya sa śravasā martyeṣu yo aghnaye dadāśa vipra ukthaiḥ |
citrābhistamūtibhiścitraśocirvrajasya sātā ghomato dadhāti ||
ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā |
adha bahu cit tama ūrmyāyāstiraḥ śociṣā dadṛśe pāvakaḥ ||
nū naścitraṃ puruvājābhirūtī aghne rayiṃ maghavadbhyaśca dhehi |
ye rādhasā śravasā cātyanyān suvīryebhiścābhi santi janān ||
imaṃ yajñaṃ cano dhā aghna uśan yaṃ ta āsāno juhute haviṣmān |
bharadvājeṣu dadhiṣe suvṛktimavīrvājasya ghadhyasya sātau ||
vi dveṣāṃsīnuhi vardhayeḷāṃ madema śatahimāḥ suvīrāḥ ||


Next: Hymn 11