Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 64

वरुणं वो रिशादसम रचा मित्रं हवामहे |
परि वरजेव बाह्वोर जगन्वांसा सवर्णरम ||
ता बाहवा सुचेतुना पर यन्तम अस्मा अर्चते |
शेवं हि जार्यं वां विश्वासु कषासु जोगुवे ||
यन नूनम अश्यां गतिम मित्रस्य यायाम पथा |
अस्य परियस्य शर्मण्य अहिंसानस्य सश्चिरे ||
युवाभ्याम मित्रावरुणोपमं धेयाम रचा |
यद ध कषये मघोनां सतोत्णां च सपूर्धसे ||
आ नो मित्र सुदीतिभिर वरुणश च सधस्थ आ |
सवे कषये मघोनां सखीनां च वर्धसे ||
युवं नो येषु वरुण कषत्रम बर्हच च बिभ्र्थः |
उरु णो वाजसातये कर्तं राये सवस्तये ||
उछन्त्याम मे यजता देवक्षत्रे रुशद्गवि |
सुतं सोमं न हस्तिभिर आ पड्भिर धावतं नरा बिभ्रताव अर्चनानसम ||

varuṇaṃ vo riśādasam ṛcā mitraṃ havāmahe |
pari vrajeva bāhvor jaghanvāṃsā svarṇaram ||
tā bāhavā sucetunā pra yantam asmā arcate |
śevaṃ hi jāryaṃ vāṃ viśvāsu kṣāsu joghuve ||
yan nūnam aśyāṃ ghatim mitrasya yāyām pathā |
asya priyasya śarmaṇy ahiṃsānasya saścire ||
yuvābhyām mitrāvaruṇopamaṃ dheyām ṛcā |
yad dha kṣaye maghonāṃ stotṇāṃ ca spūrdhase ||
ā no mitra sudītibhir varuṇaś ca sadhastha ā |
sve kṣaye maghonāṃ sakhīnāṃ ca vṛdhase ||
yuvaṃ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ |
uru ṇo vājasātaye kṛtaṃ rāye svastaye ||
uchantyām me yajatā devakṣatre ruśadghavi |
sutaṃ somaṃ na hastibhir ā paḍbhir dhāvataṃ narā bibhratāv arcanānasam ||


Next: Hymn 65