Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 63

रतस्य गोपाव अधि तिष्ठथो रथं सत्यधर्माणा परमे वयोमनि |
यम अत्र मित्रावरुणावथो युवं तस्मै वर्ष्टिर मधुमत पिन्वते दिवः ||
सम्राजाव अस्य भुवनस्य राजथो मित्रावरुणा विदथे सवर्द्र्शा |
वर्ष्टिं वां राधो अम्र्तत्वम ईमहे दयावाप्र्थिवी वि चरन्ति तन्यवः ||
सम्राजा उग्रा वर्षभा दिवस पती पर्थिव्या मित्रावरुणा विचर्षणी |
चित्रेभिर अभ्रैर उप तिष्ठथो रवं दयां वर्षयथो असुरस्य मायया ||
माया वाम मित्रावरुणा दिवि शरिता सूर्यो जयोतिश चरति चित्रम आयुधम |
तम अभ्रेण वर्ष्ट्या गूहथो दिवि पर्जन्य दरप्सा मधुमन्त ईरते ||
रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु |
रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम ||
वाचं सु मित्रावरुणाव इरावतीम पर्जन्यश चित्रां वदति तविषीमतीम |
अभ्रा वसत मरुतः सु मायया दयां वर्षयतम अरुणाम अरेपसम ||
धर्मणा मित्रावरुणा विपश्चिता वरता रक्षेथे असुरस्य मायया |
रतेन विश्वम भुवनं वि राजथः सूर्यम आ धत्थो दिवि चित्र्यं रथम ||

ṛtasya ghopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani |
yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ ||
samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā |
vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ ||
samrājā ughrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī |
citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā ||
māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham |
tam abhreṇa vṛṣṭyā ghūhatho divi parjanya drapsā madhumanta īrate ||
rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā ghaviṣṭiṣu |
rajāṃsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam ||
vācaṃ su mitrāvaruṇāv irāvatīm parjanyaś citrāṃ vadati tviṣīmatīm |
abhrā vasata marutaḥ su māyayā dyāṃ varṣayatam aruṇām arepasam ||
dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā |
ṛtena viśvam bhuvanaṃ vi rājathaḥ sūryam ā dhattho divi citryaṃ ratham ||


Next: Hymn 64