Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 51

अग्ने सुतस्य पीतये विश्वैर ऊमेभिर आ गहि |
देवेभिर हव्यदातये ||
रतधीतय आ गत सत्यधर्माणो अध्वरम |
अग्नेः पिबत जिह्वया ||
विप्रेभिर विप्र सन्त्य परातर्यावभिर आ गहि |
देवेभिः सोमपीतये ||
अयं सोमश चमू सुतो ऽमत्रे परि षिच्यते |
परिय इन्द्राय वायवे ||
वायव आ याहि वीतये जुषाणो हव्यदातये |
पिबा सुतस्यान्धसो अभि परयः ||
इन्द्रश च वायव एषां सुतानाम पीतिम अर्हथः |
ताञ जुषेथाम अरेपसाव अभि परयः ||
सुता इन्द्राय वायवे सोमासो दध्याशिरः |
निम्नं न यन्ति सिन्धवो ऽभि परयः ||
सजूर विश्वेभिर देवेभिर अश्विभ्याम उषसा सजूः |
आ याह्य अग्ने अत्रिवत सुते रण ||
सजूर मित्रावरुणाभ्यां सजूः सोमेन विष्णुना |
आ याह्य अग्ने अत्रिवत सुते रण ||
सजूर आदित्यैर वसुभिः सजूर इन्द्रेण वायुना |
आ याह्य अग्ने अत्रिवत सुते रण ||
सवस्ति नो मिमीताम अश्विना भगः सवस्ति देव्य अदितिर अनर्वणः |
सवस्ति पूषा असुरो दधातु नः सवस्ति दयावाप्र्थिवी सुचेतुना ||
सवस्तये वायुम उप बरवामहै सोमं सवस्ति भुवनस्य यस पतिः |
बर्हस्पतिं सर्वगणं सवस्तये सवस्तय आदित्यासो भवन्तु नः ||
विश्वे देवा नो अद्या सवस्तये वैश्वानरो वसुर अग्निः सवस्तये |
देवा अवन्त्व रभवः सवस्तये सवस्ति नो रुद्रः पात्व अंहसः ||
सवस्ति मित्रावरुणा सवस्ति पथ्ये रेवति |
सवस्ति न इन्द्रश चाग्निश च सवस्ति नो अदिते कर्धि ||
सवस्ति पन्थाम अनु चरेम सूर्याचन्द्रमसाव इव |
पुनर ददताघ्नता जानता सं गमेमहि ||

aghne sutasya pītaye viśvair ūmebhir ā ghahi |
devebhir havyadātaye ||
ṛtadhītaya ā ghata satyadharmāṇo adhvaram |
aghneḥ pibata jihvayā ||
viprebhir vipra santya prātaryāvabhir ā ghahi |
devebhiḥ somapītaye ||
ayaṃ somaś camū suto 'matre pari ṣicyate |
priya indrāya vāyave ||
vāyav ā yāhi vītaye juṣāṇo havyadātaye |
pibā sutasyāndhaso abhi prayaḥ ||
indraś ca vāyav eṣāṃ sutānām pītim arhathaḥ |
tāñ juṣethām arepasāv abhi prayaḥ ||
sutā indrāya vāyave somāso dadhyāśiraḥ |
nimnaṃ na yanti sindhavo 'bhi prayaḥ ||
sajūr viśvebhir devebhir aśvibhyām uṣasā sajūḥ |
ā yāhy aghne atrivat sute raṇa ||
sajūr mitrāvaruṇābhyāṃ sajūḥ somena viṣṇunā |
ā yāhy aghne atrivat sute raṇa ||
sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā |
ā yāhy aghne atrivat sute raṇa ||
svasti no mimītām aśvinā bhaghaḥ svasti devy aditir anarvaṇaḥ |
svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā ||
svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ |
bṛhaspatiṃ sarvaghaṇaṃ svastaye svastaya ādityāso bhavantu naḥ ||
viśve devā no adyā svastaye vaiśvānaro vasur aghniḥ svastaye |
devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ ||
svasti mitrāvaruṇā svasti pathye revati |
svasti na indraś cāghniś ca svasti no adite kṛdhi ||
svasti panthām anu carema sūryācandramasāv iva |
punar dadatāghnatā jānatā saṃ ghamemahi ||


Next: Hymn 52