Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 45

विदा दिवो विष्यन्न अद्रिम उक्थैर आयत्या उषसो अर्चिनो गुः |
अपाव्र्त वरजिनीर उत सवर गाद वि दुरो मानुषीर देव आवः ||
वि सूर्यो अमतिं न शरियं साद ओर्वाद गवाम माता जानती गात |
धन्वर्णसो नद्यः खादोर्णा सथूणेव सुमिता दरंहत दयौः ||
अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय |
वि पर्वतो जिहीत साधत दयौर आविवासन्तो दसयन्त भूम ||
सूक्तेभिर वो वचोभिर देवजुष्टैर इन्द्रा नव अग्नी अवसे हुवध्यै |
उक्थेभिर हि षमा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ||
एतो नव अद्य सुध्यो भवाम पर दुछुना मिनवामा वरीयः |
आरे दवेषांसि सनुतर दधामायाम पराञ्चो यजमानम अछ ||
एता धियं कर्णवामा सखायो ऽप या मातां रणुत वरजं गोः |
यया मनुर विशिशिप्रं जिगाय यया वणिग वङकुर आपा पुरीषम ||
अनूनोद अत्र हस्तयतो अद्रिर आर्चन येन दश मासो नवग्वाः |
रतं यती सरमा गा अविन्दद विश्वानि सत्याङगिराश चकार ||
विश्वे अस्या वयुषि माहिनायाः सं यद गोभिर अङगिरसो नवन्त |
उत्स आसाम परमे सधस्थ रतस्य पथा सरमा विदद गाः ||
आ सूर्यो यातु सप्ताश्वः कषेत्रं यद अस्योर्विया दीर्घयाथे |
रघुः शयेनः पतयद अन्धो अछा युवा कविर दीदयद गोषु गछन ||
आ सूर्यो अरुहच छुक्रम अर्णो ऽयुक्त यद धरितो वीतप्र्ष्ठाः |
उद्ना न नावम अनयन्त धीरा आश्र्ण्वतीर आपो अर्वाग अतिष्ठन ||
धियं वो अप्सु दधिषे सवर्षां ययातरन दश मासो नवग्वाः |
अया धिया सयाम देवगोपा अया धिया तुतुर्यामात्य अंहः ||

vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino ghuḥ |
apāvṛta vrajinīr ut svar ghād vi duro mānuṣīr deva āvaḥ ||
vi sūryo amatiṃ na śriyaṃ sād orvād ghavām mātā jānatī ghāt |
dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ ||
asmā ukthāya parvatasya gharbho mahīnāṃ januṣe pūrvyāya |
vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma ||
sūktebhir vo vacobhir devajuṣṭair indrā nv aghnī avase huvadhyai |
ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti ||
eto nv adya sudhyo bhavāma pra duchunā minavāmā varīyaḥ |
āre dveṣāṃsi sanutar dadhāmāyāma prāñco yajamānam acha ||
etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛṇuta vrajaṃ ghoḥ |
yayā manur viśiśipraṃ jighāya yayā vaṇigh vaṅkur āpā purīṣam ||
anūnod atra hastayato adrir ārcan yena daśa māso navaghvāḥ |
ṛtaṃ yatī saramā ghā avindad viśvāni satyāṅghirāś cakāra ||
viśve asyā vyuṣi māhināyāḥ saṃ yad ghobhir aṅghiraso navanta |
utsa āsām parame sadhastha ṛtasya pathā saramā vidad ghāḥ ||
ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe |
raghuḥ śyenaḥ patayad andho achā yuvā kavir dīdayad ghoṣu ghachan ||
ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ |
udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāgh atiṣṭhan ||
dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navaghvāḥ |
ayā dhiyā syāma devaghopā ayā dhiyā tuturyāmāty aṃhaḥ ||


Next: Hymn 46