Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 37

सम भानुना यतते सूर्यस्याजुह्वानो घर्तप्र्ष्ठः सवञ्चाः |
तस्मा अम्र्ध्रा उषसो वय उछान य इन्द्राय सुनवामेत्य आह ||
समिद्धाग्निर वनवत सतीर्णबर्हिर युक्तग्रावा सुतसोमो जराते |
गरावाणो यस्येषिरं वदन्त्य अयद अध्वर्युर हविषाव सिन्धुम ||
वधूर इयम पतिम इछन्त्य एति य ईं वहाते महिषीम इषिराम |
आस्य शरवस्याद रथ आ च घोषात पुरू सहस्रा परि वर्तयाते ||
न स राजा वयथते यस्मिन्न इन्द्रस तीव्रं सोमम पिबति गोसखायम |
आ सत्वनैर अजति हन्ति वर्त्रं कषेति कषितीः सुभगो नाम पुष्यन ||
पुष्यात कषेमे अभि योगे भवात्य उभे वर्तौ संयती सं जयाति |
परियः सूर्ये परियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत ||

sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ |
tasmā amṛdhrā uṣaso vy uchān ya indrāya sunavāmety āha ||
samiddhāghnir vanavat stīrṇabarhir yuktaghrāvā sutasomo jarāte |
ghrāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum ||
vadhūr iyam patim ichanty eti ya īṃ vahāte mahiṣīm iṣirām |
āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte ||
na sa rājā vyathate yasminn indras tīvraṃ somam pibati ghosakhāyam |
ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhagho nāma puṣyan ||
puṣyāt kṣeme abhi yoghe bhavāty ubhe vṛtau saṃyatī saṃ jayāti |
priyaḥ sūrye priyo aghnā bhavāti ya indrāya sutasomo dadāśat ||


Next: Hymn 38