Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 35

यस ते साधिष्ठो ऽवस इन्द्र करतुष टम आ भर |
अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम ||
यद इन्द्र ते चतस्रो यच छूर सन्ति तिस्रः |
यद वा पञ्च कषितीनाम अवस तत सु न आ भर ||
आ ते ऽवो वरेण्यं वर्षन्तमस्य हूमहे |
वर्षजूतिर हि जज्ञिष आभूभिर इन्द्र तुर्वणिः ||
वर्षा हय असि राधसे जज्ञिषे वर्ष्णि ते शवः |
सवक्षत्रं ते धर्षन मनः सत्राहम इन्द्र पौंस्यम ||
तवं तम इन्द्र मर्त्यम अमित्रयन्तम अद्रिवः |
सर्वरथा शतक्रतो नि याहि शवसस पते ||
तवाम इद वर्त्रहन्तम जनासो वर्क्तबर्हिषः |
उग्रम पूर्वीषु पूर्व्यं हवन्ते वाजसातये ||
अस्माकम इन्द्र दुष्टरम पुरोयावानम आजिषु |
सयावानं धने-धने वाजयन्तम अवा रथम ||
अस्माकम इन्द्रेहि नो रथम अवा पुरंध्या |
वयं शविष्ठ वार्यं दिवि शरवो दधीमहि दिवि सतोमम मनामहे ||

yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara |
asmabhyaṃ carṣaṇīsahaṃ sasniṃ vājeṣu duṣṭaram ||
yad indra te catasro yac chūra santi tisraḥ |
yad vā pañca kṣitīnām avas tat su na ā bhara ||
ā te 'vo vareṇyaṃ vṛṣantamasya hūmahe |
vṛṣajūtir hi jajñiṣa ābhūbhir indra turvaṇiḥ ||
vṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ |
svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam ||
tvaṃ tam indra martyam amitrayantam adrivaḥ |
sarvarathā śatakrato ni yāhi śavasas pate ||
tvām id vṛtrahantama janāso vṛktabarhiṣaḥ |
ughram pūrvīṣu pūrvyaṃ havante vājasātaye ||
asmākam indra duṣṭaram puroyāvānam ājiṣu |
sayāvānaṃ dhane-dhane vājayantam avā ratham ||
asmākam indrehi no ratham avā puraṃdhyā |
vayaṃ śaviṣṭha vāryaṃ divi śravo dadhīmahi divi stomam manāmahe ||


Next: Hymn 36