Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 29

तर्य अर्यमा मनुषो देवताता तरी रोचना दिव्या धारयन्त |
अर्चन्ति तवा मरुतः पूतदक्षास तवम एषाम रषिर इन्द्रासि धीरः ||
अनु यद ईम मरुतो मन्दसानम आर्चन्न इन्द्रम पपिवांसं सुतस्य |
आदत्त वज्रम अभि यद अहिं हन्न अपो यह्वीर अस्र्जत सर्तवा उ ||
उत बरह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः |
तद धि हव्यम मनुषे गा अविन्दद अहन्न अहिम पपिवां इन्द्रो अस्य ||
आद रोदसी वितरं वि षकभायत संविव्यानश चिद भियसे मर्गं कः |
जिगर्तिम इन्द्रो अपजर्गुराणः परति शवसन्तम अव दानवं हन ||
अध करत्वा मघवन तुभ्यं देवा अनु विश्वे अददुः सोमपेयम |
यत सूर्यस्य हरितः पतन्तीः पुरः सतीर उपरा एतशे कः ||
नव यद अस्य नवतिं च भोगान साकं वज्रेण मघवा विव्र्श्चत |
अर्चन्तीन्द्रम मरुतः सधस्थे तरैष्टुभेन वचसा बाधत दयाम ||
सखा सख्ये अपचत तूयम अग्निर अस्य करत्वा महिषा तरी शतानि |
तरी साकम इन्द्रो मनुषः सरांसि सुतम पिबद वर्त्रहत्याय सोमम ||
तरी यच छता महिषाणाम अघो मास तरी सरांसि मघवा सोम्यापाः |
कारं न विश्वे अह्वन्त देवा भरम इन्द्राय यद अहिं जघान ||
उशना यत सहस्यैर अयातं गर्हम इन्द्र जूजुवानेभिर अश्वैः |
वन्वानो अत्र सरथं ययाथ कुत्सेन देवैर अवनोर ह शुष्णम ||
परान्यच चक्रम अव्र्हः सूर्यस्य कुत्सायान्यद वरिवो यातवे ऽकः |
अनासो दस्यूंर अम्र्णो वधेन नि दुर्योण आव्र्णङ मर्ध्रवाचः ||
सतोमासस तवा गौरिवीतेर अवर्धन्न अरन्धयो वैदथिनाय पिप्रुम |
आ तवाम रजिश्वा सख्याय चक्रे पचन पक्तीर अपिबः सोमम अस्य ||
नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्य अर्चन्त्य अर्कैः |
गव्यं चिद ऊर्वम अपिधानवन्तं तं चिन नरः शशमाना अप वरन ||
कथो नु ते परि चराणि विद्वान वीर्य्र मघवन या चकर्थ |
या चो नु नव्या कर्णवः शविष्ठ परेद उ ता ते विदथेषु बरवाम ||
एता विश्वा चक्र्वां इन्द्र भूर्य अपरीतो जनुषा वीर्येण |
या चिन नु वज्रिन कर्णवो दध्र्ष्वान न ते वर्ता तविष्या अस्ति तस्याः ||
इन्द्र बरह्म करियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म |
वस्त्रेव भद्रा सुक्र्ता वसूयू रथं न धीरः सवपा अतक्षम ||

try aryamā manuṣo devatātā trī rocanā divyā dhārayanta |
arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ ||
anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya |
ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u ||
uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ |
tad dhi havyam manuṣe ghā avindad ahann ahim papivāṃ indro asya ||
ād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛghaṃ kaḥ |
jighartim indro apajarghurāṇaḥ prati śvasantam ava dānavaṃ han ||
adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam |
yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ ||
nava yad asya navatiṃ ca bhoghān sākaṃ vajreṇa maghavā vivṛścat |
arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām ||
sakhā sakhye apacat tūyam aghnir asya kratvā mahiṣā trī śatāni |
trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam ||
trī yac chatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ |
kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna ||
uśanā yat sahasyair ayātaṃ ghṛham indra jūjuvānebhir aśvaiḥ |
vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam ||
prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ |
anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ ||
stomāsas tvā ghaurivīter avardhann arandhayo vaidathināya piprum |
ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya ||
navaghvāsaḥ sutasomāsa indraṃ daśaghvāso abhy arcanty arkaiḥ |
ghavyaṃ cid ūrvam apidhānavantaṃ taṃ cin naraḥ śaśamānā apa vran ||
katho nu te pari carāṇi vidvān vīryṛ maghavan yā cakartha |
yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma ||
etā viśvā cakṛvāṃ indra bhūry aparīto januṣā vīryeṇa |
yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ ||
indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma |
vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam ||


Next: Hymn 30