Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 10

अग्न ओजिष्ठम आ भर दयुम्नम अस्मभ्यम अध्रिगो |
पर नो राया परीणसा रत्सि वाजाय पन्थाम ||
तवं नो अग्ने अद्भुत करत्वा दक्षस्य मंहना |
तवे असुर्यम आरुहत कराणा मित्रो न यज्ञियः ||
तवं नो अग्न एषां गयम पुष्टिं च वर्धय |
ये सतोमेभिः पर सूरयो नरो मघान्य आनशुः ||
ये अग्ने चन्द्र ते गिरः शुम्भन्त्य अश्वराधसः |
शुष्मेभिः शुष्मिणो नरो दिवश चिद येषाम बर्हत सुकीर्तिर बोधति तमना ||
तव तये अग्ने अर्चयो भराजन्तो यन्ति धर्ष्णुया |
परिज्मानो न विद्युतः सवानो रथो न वाजयुः ||
नू नो अग्न ऊतये सबाधसश च रातये |
अस्माकासश च सूरयो विश्वा आशास तरीषणि ||
तवं नो अग्ने अङगिर सतुत सतवान आ भर |
होतर विभ्वासहं रयिं सतोत्र्भ्य सतवसे च न उतैधि पर्त्सु नो वर्धे ||

aghna ojiṣṭham ā bhara dyumnam asmabhyam adhrigho |
pra no rāyā parīṇasā ratsi vājāya panthām ||
tvaṃ no aghne adbhuta kratvā dakṣasya maṃhanā |
tve asuryam āruhat krāṇā mitro na yajñiyaḥ ||
tvaṃ no aghna eṣāṃ ghayam puṣṭiṃ ca vardhaya |
ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ ||
ye aghne candra te ghiraḥ śumbhanty aśvarādhasaḥ |
śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā ||
tava tye aghne arcayo bhrājanto yanti dhṛṣṇuyā |
parijmāno na vidyutaḥ svāno ratho na vājayuḥ ||
nū no aghna ūtaye sabādhasaś ca rātaye |
asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi ||
tvaṃ no aghne aṅghira stuta stavāna ā bhara |
hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe ||


Next: Hymn 11