Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 7

सखायः सं वः सम्यञ्चम इषं सतोमं चाग्नये |
वर्षिष्ठाय कषितीनाम ऊर्जो नप्त्रे सहस्वते ||
कुत्रा चिद यस्य सम्र्तौ रण्वा नरो नर्षदने |
अर्हन्तश चिद यम इन्धते संजनयन्ति जन्तवः ||
सं यद इषो वनामहे सं हव्या मानुषाणाम |
उत दयुम्नस्य शवस रतस्य रश्मिम आ ददे ||
स समा कर्णोति केतुम आ नक्तं चिद दूर आ सते |
पावको यद वनस्पतीन पर समा मिनात्य अजरः ||
अव सम यस्य वेषणे सवेदम पथिषु जुह्वति |
अभीम अह सवजेन्यम भूमा पर्ष्ठेव रुरुहुः ||
यम मर्त्यः पुरुस्प्र्हं विदद विश्वस्य धायसे |
पर सवादनम पितूनाम अस्ततातिं चिद आयवे ||
स हि षमा धन्वाक्षितं दाता न दात्य आ पशुः |
हिरिश्मश्रुः शुचिदन्न रभुर अनिभ्र्ष्टतविषिः ||
शुचिः षमा यस्मा अत्रिवत पर सवधितीव रीयते |
सुषूर असूत माता कराणा यद आनशे भगम ||
आ यस ते सर्पिरासुते ऽगने शम अस्ति धायसे |
ऐषु दयुम्नम उत शरव आ चित्तम मर्त्येषु धाः ||
इति चिन मन्युम अध्रिजस तवादातम आ पशुं ददे |
आद अग्ने अप्र्णतो ऽतरिः सासह्याद दस्यून इषः सासह्यान नॄन ||

sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāghnaye |
varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate ||
kutrā cid yasya samṛtau raṇvā naro nṛṣadane |
arhantaś cid yam indhate saṃjanayanti jantavaḥ ||
saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām |
uta dyumnasya śavasa ṛtasya raśmim ā dade ||
sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate |
pāvako yad vanaspatīn pra smā mināty ajaraḥ ||
ava sma yasya veṣaṇe svedam pathiṣu juhvati |
abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ ||
yam martyaḥ puruspṛhaṃ vidad viśvasya dhāyase |
pra svādanam pitūnām astatātiṃ cid āyave ||
sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ |
hiriśmaśruḥ śucidann ṛbhur anibhṛṣṭataviṣiḥ ||
śuciḥ ṣmā yasmā atrivat pra svadhitīva rīyate |
suṣūr asūta mātā krāṇā yad ānaśe bhagham ||
ā yas te sarpirāsute 'ghne śam asti dhāyase |
aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ ||
iti cin manyum adhrijas tvādātam ā paśuṃ dade |
ād aghne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn ||


Next: Hymn 8