Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 6

अग्निं तम मन्ये यो वसुर अस्तं यं यन्ति धेनवः |
अस्तम अर्वन्त आशवो ऽसतं नित्यासो वाजिन इषं सतोत्र्भ्य आ भर ||
सो अग्निर यो वसुर गर्णे सं यम आयन्ति धेनवः |
सम अर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं सतोत्र्भ्य आ भर ||
अग्निर हि वाजिनं विशे ददाति विश्वचर्षणिः |
अग्नी राये सवाभुवं स परीतो याति वार्यम इषं सतोत्र्भ्य आ भर ||
आ ते अग्न इधीमहि दयुमन्तं देवाजरम |
यद ध सया ते पनीयसी समिद दीदयति दयवीषं सतोत्र्भ्य आ भर ||
आ ते अग्न रचा हविः शुक्रस्य शोचिषस पते |
सुश्चन्द्र दस्म विश्पते हव्यवाट तुभ्यं हूयत इषं सतोत्र्भ्य आ भर ||
परो तये अग्नयो ऽगनिषु विश्वम पुष्यन्ति वार्यम |
ते हिन्विरे त इन्विरे त इषण्यन्त्य आनुषग इषं सतोत्र्भ्य आ भर ||
तव तये अग्ने अर्चयो महि वराधन्त वाजिनः |
ये पत्वभिः शफानां वरजा भुरन्त गोनाम इषं सतोत्र्भ्य आ भर ||
नवा नो अग्न आ भर सतोत्र्भ्यः सुक्षितीर इषः |
ते सयाम य आन्र्चुस तवादूतासो दमे-दम इषं सतोत्र्भ्य आ भर ||
उभे सुश्चन्द्र सर्पिषो दर्वी शरीणीष आसनि |
उतो न उत पुपूर्या उक्थेषु शवसस पत इषं सतोत्र्भ्य आ भर ||
एवां अग्निम अजुर्यमुर गीर्भिर यज्ञेभिर आनुषक |
दधद अस्मे सुवीर्यम उत तयद आश्वश्व्यम इषं सतोत्र्भ्य आ भर ||

aghniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ |
astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara ||
so aghnir yo vasur ghṛṇe saṃ yam āyanti dhenavaḥ |
sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara ||
aghnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ |
aghnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara ||
ā te aghna idhīmahi dyumantaṃ devājaram |
yad dha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara ||
ā te aghna ṛcā haviḥ śukrasya śociṣas pate |
suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara ||
pro tye aghnayo 'ghniṣu viśvam puṣyanti vāryam |
te hinvire ta invire ta iṣaṇyanty ānuṣagh iṣaṃ stotṛbhya ā bhara ||
tava tye aghne arcayo mahi vrādhanta vājinaḥ |
ye patvabhiḥ śaphānāṃ vrajā bhuranta ghonām iṣaṃ stotṛbhya ā bhara ||
navā no aghna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ |
te syāma ya ānṛcus tvādūtāso dame-dama iṣaṃ stotṛbhya ā bhara ||
ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani |
uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara ||
evāṃ aghnim ajuryamur ghīrbhir yajñebhir ānuṣak |
dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara ||


Next: Hymn 7