Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 5 Index  Previous  Next 

Rig Veda Book 5 Hymn 5

सुसमिद्धाय शोचिषे घर्तं तीव्रं जुहोतन |
अग्नये जातवेदसे ||
नराशंसः सुषूदतीमं यज्ञम अदाभ्यः |
कविर हि मधुहस्त्यः ||
ईळितो अग्न आ वहेन्द्रं चित्रम इह परियम |
सुखै रथेभिर ऊतये ||
ऊर्णम्रदा वि परथस्वाभ्य अर्का अनूषत |
भवा नः शुभ्र सातये ||
देवीर दवारो वि शरयध्वं सुप्रायणा न ऊतये |
पर-पर यज्ञम पर्णीतन ||
सुप्रतीके वयोव्र्धा यह्वी रतस्य मातरा |
दोषाम उषासम ईमहे ||
वातस्य पत्मन्न ईळिता दैव्या होतारा मनुषः |
इमं नो यज्ञम आ गतम ||
इळा सरस्वती मही तिस्रो देवीर मयोभुवः |
बर्हिः सीदन्त्व अस्रिधः ||
शिवस तवष्टर इहा गहि विभुः पोष उत तमना |
यज्ञे-यज्ञे न उद अव ||
यत्र वेत्थ वनस्पते देवानां गुह्या नामानि |
तत्र हव्यानि गामय ||
सवाहाग्नये वरुणाय सवाहेन्द्राय मरुद्भ्यः सवाहा देवेभ्यो हविः |

susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana |
aghnaye jātavedase ||
narāśaṃsaḥ suṣūdatīmaṃ yajñam adābhyaḥ |
kavir hi madhuhastyaḥ ||
īḷito aghna ā vahendraṃ citram iha priyam |
sukhai rathebhir ūtaye ||
ūrṇamradā vi prathasvābhy arkā anūṣata |
bhavā naḥ śubhra sātaye ||
devīr dvāro vi śrayadhvaṃ suprāyaṇā na ūtaye |
pra-pra yajñam pṛṇītana ||
supratīke vayovṛdhā yahvī ṛtasya mātarā |
doṣām uṣāsam īmahe ||
vātasya patmann īḷitā daivyā hotārā manuṣaḥ |
imaṃ no yajñam ā ghatam ||
iḷā sarasvatī mahī tisro devīr mayobhuvaḥ |
barhiḥ sīdantv asridhaḥ ||
śivas tvaṣṭar ihā ghahi vibhuḥ poṣa uta tmanā |
yajñe-yajñe na ud ava ||
yatra vettha vanaspate devānāṃ ghuhyā nāmāni |
tatra havyāni ghāmaya ||
svāhāghnaye varuṇāya svāhendrāya marudbhyaḥ svāhā devebhyo haviḥ |


Next: Hymn 6