Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 43

क उ शरवत कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते |
कस्येमां देवीम अम्र्तेषु परेष्ठां हर्दि शरेषाम सुष्टुतिं सुहव्याम ||
को मर्ळाति कतम आगमिष्ठो देवानाम उ कतमः शम्भविष्ठः |
रथं कम आहुर दरवदश्वम आशुं यं सूर्यस्य दुहिताव्र्णीत ||
मक्षू हि षमा गछथ ईवतो दयून इन्द्रो न शक्तिम परितक्म्यायाम |
दिव आजाता दिव्या सुपर्णा कया शचीनाम भवथः शचिष्ठा ||
का वाम भूद उपमातिः कया न आश्विना गमथो हूयमाना |
को वाम महश चित तयजसो अभीक उरुष्यतम माध्वी दस्रा न ऊती ||
उरु वां रथः परि नक्षति दयाम आ यत समुद्राद अभि वर्तते वाम |
मध्वा माध्वी मधु वाम परुषायन यत सीं वाम पर्क्षो भुरजन्त पक्वाः ||
सिन्धुर ह वां रसया सिञ्चद अश्वान घर्णा वयो ऽरुषासः परि गमन |
तद ऊ षु वाम अजिरं चेति यानं येन पती भवथः सूर्यायाः ||
इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना |
उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ||

ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte |
kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām ||
ko mṛḷāti katama āghamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ |
rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta ||
makṣū hi ṣmā ghachatha īvato dyūn indro na śaktim paritakmyāyām |
diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā ||
kā vām bhūd upamātiḥ kayā na āśvinā ghamatho hūyamānā |
ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī ||
uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām |
madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ ||
sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari ghman |
tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ ||
iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā |
uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik ||


Next: Hymn 44