Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 36

अनश्वो जातो अनभीशुर उक्थ्यो रथस तरिचक्रः परि वर्तते रजः |
महत तद वो देव्यस्य परवाचनं दयाम रभवः पर्थिवीं यच च पुष्यथ ||
रथं ये चक्रुः सुव्र्तं सुचेतसो ऽविह्वरन्तम मनसस परि धयया |
तां ऊ नव अस्य सवनस्य पीतय आ वो वाजा रभवो वेदयामसि ||
तद वो वाजा रभवः सुप्रवाचनं देवेषु विभ्वो अभवन महित्वनम |
जिव्री यत सन्ता पितरा सनाजुरा पुनर युवाना चरथाय तक्षथ ||
एकं वि चक्र चमसं चतुर्वयं निश चर्मणो गाम अरिणीत धीतिभिः |
अथा देवेष्व अम्र्तत्वम आनश शरुष्टी वाजा रभवस तद व उक्थ्यम ||
रभुतो रयिः परथमश्रवस्तमो वाजश्रुतासो यम अजीजनन नरः |
विभ्वतष्टो विदथेषु परवाच्यो यं देवासो ऽवथा स विचर्षणिः ||
स वाज्य अर्वा स रषिर वचस्यया स शूरो अस्ता पर्तनासु दुष्टरः |
स रायस पोषं स सुवीर्यं दधे यं वाजो विभ्वां रभवो यम आविषुः ||
शरेष्ठं वः पेशो अधि धायि दर्शतं सतोमो वाजा रभवस तं जुजुष्टन |
धीरासो हि षठा कवयो विपश्चितस तान व एना बरह्मणा वेदयामसि ||
यूयम अस्मभ्यं धिषणाभ्यस परि विद्वांसो विश्वा नर्याणि भोजना |
दयुमन्तं वाजं वर्षशुष्मम उत्तमम आ नो रयिम रभवस तक्षता वयः ||
इह परजाम इह रयिं रराणा इह शरवो वीरवत तक्षता नः |
येन वयं चितयेमात्य अन्यान तं वाजं चित्रम रभवो ददा नः ||

anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ |
mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha ||
rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā |
tāṃ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi ||
tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam |
jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha ||
ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo ghām ariṇīta dhītibhiḥ |
athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam ||
ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ |
vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇiḥ ||
sa vājy arvā sa ṛṣir vacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ |
sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṃ ṛbhavo yam āviṣuḥ ||
śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana |
dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi ||
yūyam asmabhyaṃ dhiṣaṇābhyas pari vidvāṃso viśvā naryāṇi bhojanā |
dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ ||
iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ |
yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ ||


Next: Hymn 37