Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 16

आ सत्यो यातु मघवां रजीषी दरवन्त्व अस्य हरय उप नः |
तस्मा इद अन्धः सुषुमा सुदक्षम इहाभिपित्वं करते गर्णानः ||
अव सय शूराध्वनो नान्ते ऽसमिन नो अद्य सवने मन्दध्यै |
शंसात्य उक्थम उशनेव वेधाश चिकितुषे असुर्याय मन्म ||
कविर न निण्यं विदथानि साधन वर्षा यत सेकं विपिपानो अर्चात |
दिव इत्था जीजनत सप्त कारून अह्ना चिच चक्रुर वयुना गर्णन्तः ||
सवर यद वेदि सुद्र्शीकम अर्कैर महि जयोती रुरुचुर यद ध वस्तोः |
अन्धा तमांसि दुधिता विचक्षे नर्भ्यश चकार नर्तमो अभिष्टौ ||
ववक्ष इन्द्रो अमितम रजीष्य उभे आ पप्रौ रोदसी महित्वा |
अतश चिद अस्य महिमा वि रेच्य अभि यो विश्वा भुवना बभूव ||
विश्वानि शक्रो नर्याणि विद्वान अपो रिरेच सखिभिर निकामैः |
अश्मानं चिद ये बिभिदुर वचोभिर वरजं गोमन्तम उशिजो वि वव्रुः ||
अपो वर्त्रं वव्रिवांसम पराहन परावत ते वज्रम पर्थिवी सचेताः |
परार्णांसि समुद्रियाण्य ऐनोः पतिर भवञ छवसा शूर धर्ष्णो ||
अपो यद अद्रिम पुरुहूत दर्दर आविर भुवत सरमा पूर्व्यं ते |
स नो नेता वाजम आ दर्षि भूरिं गोत्रा रुजन्न अङगिरोभिर गर्णानः ||
अछा कविं नर्मणो गा अभिष्टौ सवर्षाता मघवन नाधमानम |
ऊतिभिस तम इषणो दयुम्नहूतौ नि मायावान अब्रह्मा दस्युर अर्त ||
आ दस्युघ्ना मनसा याह्य अस्तम भुवत ते कुत्सः सख्ये निकामः |
सवे योनौ नि षदतं सरूपा वि वां चिकित्सद रतचिद ध नारी ||
यासि कुत्सेन सरथम अवस्युस तोदो वातस्य हर्योर ईशानः |
रज्रा वाजं न गध्यं युयूषन कविर यद अहन पार्याय भूषात ||
कुत्साय शुष्णम अशुषं नि बर्हीः परपित्वे अह्नः कुयवं सहस्रा |
सद्यो दस्यून पर मर्ण कुत्स्येन पर सूरश चक्रं वर्हताद अभीके ||
तवम पिप्रुम मर्गयं शूशुवांसम रजिश्वने वैदथिनाय रन्धीः |
पञ्चाशत कर्ष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ||
सूर उपाके तन्वं दधानो वि यत ते चेत्य अम्र्तस्य वर्पः |
मर्गो न हस्ती तविषीम उषाणः सिंहो न भीम आयुधानि बिभ्रत ||
इन्द्रं कामा वसूयन्तो अग्मन सवर्मीळ्हे न सवने चकानाः |
शरवस्यवः शशमानास उक्थैर ओको न रण्वा सुद्र्शीव पुष्टिः ||
तम इद व इन्द्रं सुहवं हुवेम यस ता चकार नर्या पुरूणि |
यो मावते जरित्रे गध्यं चिन मक्षू वाजम भरति सपार्हराधाः ||
तिग्मा यद अन्तर अशनिः पताति कस्मिञ चिच छूर मुहुके जनानाम |
घोरा यद अर्य सम्र्तिर भवात्य अध समा नस तन्वो बोधि गोपाः ||
भुवो ऽविता वामदेवस्य धीनाम भुवः सखाव्र्को वाजसातौ |
तवाम अनु परमतिम आ जगन्मोरुशंसो जरित्रे विश्वध सयाः ||
एभिर नर्भिर इन्द्र तवायुभिष टवा मघवद्भिर मघवन विश्व आजौ |
दयावो न दयुम्नैर अभि सन्तो अर्यः कषपो मदेम शरदश च पूर्वीः ||
एवेद इन्द्राय वर्षभाय वर्ष्णे बरह्माकर्म भर्गवो न रथम |
नू चिद यथा नः सख्या वियोषद असन न उग्रो ऽविता तनूपाः ||
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||

ā satyo yātu maghavāṃ ṛjīṣī dravantv asya haraya upa naḥ |
tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate ghṛṇānaḥ ||
ava sya śūrādhvano nānte 'smin no adya savane mandadhyai |
śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma ||
kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt |
diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā ghṛṇantaḥ ||
svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ |
andhā tamāṃsi dudhitā vicakṣe nṛbhyaś cakāra nṛtamo abhiṣṭau ||
vavakṣa indro amitam ṛjīṣy ubhe ā paprau rodasī mahitvā |
ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva ||
viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ |
aśmānaṃ cid ye bibhidur vacobhir vrajaṃ ghomantam uśijo vi vavruḥ ||
apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ |
prārṇāṃsi samudriyāṇy ainoḥ patir bhavañ chavasā śūra dhṛṣṇo ||
apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te |
sa no netā vājam ā darṣi bhūriṃ ghotrā rujann aṅghirobhir ghṛṇānaḥ ||
achā kaviṃ nṛmaṇo ghā abhiṣṭau svarṣātā maghavan nādhamānam |
ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta ||
ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ |
sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī ||
yāsi kutsena saratham avasyus todo vātasya haryor īśānaḥ |
ṛjrā vājaṃ na ghadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt ||
kutsāya śuṣṇam aśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā |
sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke ||
tvam piprum mṛghayaṃ śūśuvāṃsam ṛjiśvane vaidathināya randhīḥ |
pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ ||
sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ |
mṛgho na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat ||
indraṃ kāmā vasūyanto aghman svarmīḷhe na savane cakānāḥ |
śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ ||
tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi |
yo māvate jaritre ghadhyaṃ cin makṣū vājam bharati spārharādhāḥ ||
tighmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām |
ghorā yad arya samṛtir bhavāty adha smā nas tanvo bodhi ghopāḥ ||
bhuvo 'vitā vāmadevasya dhīnām bhuvaḥ sakhāvṛko vājasātau |
tvām anu pramatim ā jaghanmoruśaṃso jaritre viśvadha syāḥ ||
ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau |
dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ ||
eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛghavo na ratham |
nū cid yathā naḥ sakhyā viyoṣad asan na ughro 'vitā tanūpāḥ ||
nū ṣṭuta indra nū ghṛṇāna iṣaṃ jaritre nadyo na pīpeḥ |
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ ||


Next: Hymn 17