Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 4 Index  Previous  Next 

Rig Veda Book 4 Hymn 2

यो मर्त्येष्व अम्र्त रतावा देवो देवेष्व अरतिर निधायि |
होता यजिष्ठो मह्ना शुचध्यै हव्यैर अग्निर मनुष ईरयध्यै ||
इह तवं सूनो सहसो नो अद्य जातो जातां उभयां अन्तर अग्ने |
दूत ईयसे युयुजान रष्व रजुमुष्कान वर्षणः शुक्रांश च ||
अत्या वर्धस्नू रोहिता घर्तस्नू रतस्य मन्ये मनसा जविष्ठा |
अन्तर ईयसे अरुषा युजानो युष्मांश च देवान विश आ च मर्तान ||
अर्यमणं वरुणम मित्रम एषाम इन्द्राविष्णू मरुतो अश्विनोत |
सवश्वो अग्ने सुरथः सुराधा एद उ वह सुहविषे जनाय ||
गोमां अग्ने ऽविमां अश्वी यज्ञो नर्वत्सखा सदम इद अप्रम्र्ष्यः |
इळावां एषो असुर परजावान दीर्घो रयिः पर्थुबुध्नः सभावान ||
यस त इध्मं जभरत सिष्विदानो मूर्धानं वा ततपते तवाया |
भुवस तस्य सवतवांः पायुर अग्ने विश्वस्मात सीम अघायत उरुष्य ||
यस ते भराद अन्नियते चिद अन्नं निशिषन मन्द्रम अतिथिम उदीरत |
आ देवयुर इनधते दुरोणे तस्मिन रयिर धरुवो अस्तु दास्वान ||
यस तवा दोषा य उषसि परशंसात परियं वा तवा कर्णवते हविष्मान |
अश्वो न सवे दम आ हेम्यावान तम अंहसः पीपरो दाश्वांसम ||
यस तुभ्यम अग्ने अम्र्ताय दाशद दुवस तवे कर्णवते यतस्रुक |
न स राया शशमानो वि योषन नैनम अंहः परि वरद अघायोः ||
यस्य तवम अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः |
परीतेद असद धोत्रा सा यविष्ठासाम यस्य विधतो वर्धासः ||
चित्तिम अचित्तिं चिनवद वि विद्वान पर्ष्ठेव वीता वर्जिना च मर्तान |
राये च नः सवपत्याय देव दितिं च रास्वादितिम उरुष्य ||
कविं शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व आयोः |
अतस तवं दर्श्यां अग्न एतान पड्भिः पश्येर अद्भुतां अर्य एवैः ||
तवम अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ |
रत्नम भर शशमानाय घर्ष्वे पर्थु शचन्द्रम अवसे चर्षणिप्राः ||
अधा ह यद वयम अग्ने तवाया पड्भिर हस्तेभिश चक्र्मा तनूभिः |
रथं न करन्तो अपसा भुरिजोर रतं येमुः सुध्य आशुषाणाः ||
अधा मातुर उषसः सप्त विप्रा जायेमहि परथमा वेधसो नॄन |
दिवस पुत्रा अङगिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ||
अधा यथा नः पितरः परासः परत्नासो अग्न रतम आशुषाणाः |
शुचीद अयन दीधितिम उक्थशासः कषामा भिन्दन्तो अरुणीर अप वरन ||
सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः |
शुचन्तो अग्निं वव्र्धन्त इन्द्रम ऊर्वं गव्यम परिषदन्तो अग्मन ||
आ यूथेव कषुमति पश्वो अख्यद देवानां यज जनिमान्त्य उग्र |
मर्तानां चिद उर्वशीर अक्र्प्रन वर्धे चिद अर्य उपरस्यायोः ||
अकर्म ते सवपसो अभूम रतम अवस्रन्न उषसो विभातीः |
अनूनम अग्निम पुरुधा सुश्चन्द्रं देवस्य मर्म्र्जतश चारु चक्षुः ||
एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व |
उच छोचस्व कर्णुहि वस्यसो नो महो रायः पुरुवार पर यन्धि ||

yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi |
hotā yajiṣṭho mahnā śucadhyai havyair aghnir manuṣa īrayadhyai ||
iha tvaṃ sūno sahaso no adya jāto jātāṃ ubhayāṃ antar aghne |
dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca ||
atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā |
antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān ||
aryamaṇaṃ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota |
svaśvo aghne surathaḥ surādhā ed u vaha suhaviṣe janāya ||
ghomāṃ aghne 'vimāṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ |
iḷāvāṃ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān ||
yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā |
bhuvas tasya svatavāṃḥ pāyur aghne viśvasmāt sīm aghāyata uruṣya ||
yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat |
ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān ||
yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān |
aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam ||
yas tubhyam aghne amṛtāya dāśad duvas tve kṛṇavate yatasruk |
na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ ||
yasya tvam aghne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ |
prīted asad dhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ ||
cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān |
rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya ||
kaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ |
atas tvaṃ dṛśyāṃ aghna etān paḍbhiḥ paśyer adbhutāṃ arya evaiḥ ||
tvam aghne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha |
ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ ||
adhā ha yad vayam aghne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ |
rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ ||
adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn |
divas putrā aṅghiraso bhavemādriṃ rujema dhaninaṃ śucantaḥ ||
adhā yathā naḥ pitaraḥ parāsaḥ pratnāso aghna ṛtam āśuṣāṇāḥ |
śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran ||
sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ |
śucanto aghniṃ vavṛdhanta indram ūrvaṃ ghavyam pariṣadanto aghman ||
ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ughra |
martānāṃ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ ||
akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ |
anūnam aghnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ ||
etā te aghna ucathāni vedho 'vocāma kavaye tā juṣasva |
uc chocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi ||


Next: Hymn 3