Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 61

उषो वाजेन वाजिनि परचेता सतोमं जुषस्व गर्णतो मघोनि |
पुराणी देवि युवतिः पुरन्धिरनु वरतं चरसि विश्ववारे ||
उषो देव्यमर्त्या वि भाहि चन्द्ररथा सून्र्ता ईरयन्ती |
आ तवा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पर्थुपाजसो ये ||
उषः परतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यम्र्तस्य केतुः |
समानमर्थं चरणीयमाना चक्रमिव नव्यस्या वव्र्त्स्व ||
अव सयूमेव चिन्वती मघोन्युषा याति सवसरस्य पत्नी |
सवर्जनन्ती सुभगा सुदंसा आन्ताद दिवः पप्रथ आ पर्थिव्याः ||
अछा वो देवीमुषसं विभातीं पर वो भरध्वं नमसा सुव्र्क्तिम |
ऊर्ध्वं मधुधा दिवि पाजो अश्रेत पर रोचना रुरुचे रण्वसन्द्र्क ||
रतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात |
आयतीमग्न उषसं विभातीं वाममेषि दरविणं भिक्षमाणः ||
रतस्य बुध्न उषसामिषण्यन वर्षा मही रोदसी आ विवेश |
मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ||

uṣo vājena vājini pracetā stomaṃ juṣasva ghṛṇato maghoni |
purāṇī devi yuvatiḥ purandhiranu vrataṃ carasi viśvavāre ||
uṣo devyamartyā vi bhāhi candrarathā sūnṛtā īrayantī |
ā tvā vahantu suyamāso aśvā hiraṇyavarṇāṃ pṛthupājaso ye ||
uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasyamṛtasya ketuḥ |
samānamarthaṃ caraṇīyamānā cakramiva navyasyā vavṛtsva ||
ava syūmeva cinvatī maghonyuṣā yāti svasarasya patnī |
svarjanantī subhaghā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ ||
achā vo devīmuṣasaṃ vibhātīṃ pra vo bharadhvaṃ namasā suvṛktim |
ūrdhvaṃ madhudhā divi pājo aśret pra rocanā ruruce raṇvasandṛk ||
ṛtāvarī divo arkairabodhyā revatī rodasī citramasthāt |
āyatīmaghna uṣasaṃ vibhātīṃ vāmameṣi draviṇaṃ bhikṣamāṇaḥ ||
ṛtasya budhna uṣasāmiṣaṇyan vṛṣā mahī rodasī ā viveśa |
mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā ||


Next: Hymn 62