Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 52

धानावन्तं करम्भिणमपूपवन्तमुक्थिनम |
इन्द्र परातर्जुषस्व नः ||
पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च |
तुभ्यं हव्यानि सिस्रते ||
पुरोळाशं च नो घसो जोषयासे गिरश्च नः |
वधूयुरिव योषणाम ||
पुरोळाशं सनश्रुत परातःसावे जुषस्व नः |
इन्द्र करतुर्हि ते बर्हन ||
माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कर्ष्वेहचारुम |
पर यत सतोता जरिता तूर्ण्यर्थो वर्षायमाण उप गीर्भिरीट्टे ||
तर्तीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः |
रभुमन्तं वाजवन्तं तवा कवे परयस्वन्त उप शिक्षेम धीतिभिः ||
पूषण्वते ते चक्र्मा करम्भं हरिवते हर्यश्वाय धानाः |
अपूपमद्धि सगणो मरुद्भिः सोमं पिब वर्त्रहा शूर विद्वान ||
परति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नर्णाम |
दिवे-दिवे सद्र्शीरिन्द्र तुभ्यं वर्धन्तु तवा सोमपेयाय धर्ष्णो ||

dhānāvantaṃ karambhiṇamapūpavantamukthinam |
indra prātarjuṣasva naḥ ||
puroḷāśaṃ pacatyaṃ juṣasvendrā ghurasva ca |
tubhyaṃ havyāni sisrate ||
puroḷāśaṃ ca no ghaso joṣayāse ghiraśca naḥ |
vadhūyuriva yoṣaṇām ||
puroḷāśaṃ sanaśruta prātaḥsāve juṣasva naḥ |
indra kraturhi te bṛhan ||
mādhyandinasya savanasya dhānāḥ puroḷāśamindra kṛṣvehacārum |
pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa ghīrbhirīṭṭe ||
tṛtīye dhānāḥ savane puruṣṭuta puroḷāśamāhutaṃ māmahasva naḥ |
ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ ||
pūṣaṇvate te cakṛmā karambhaṃ harivate haryaśvāya dhānāḥ |
apūpamaddhi saghaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān ||
prati dhānā bharata tūyamasmai puroḷāśaṃ vīratamāya nṛṇām |
dive-dive sadṛśīrindra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo ||


Next: Hymn 53