Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 44

अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः |
जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम ||
हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः |
विद्वांष्चिकित्वान हर्यश्व वर्धस इन्द्र विश्वा अभि शरियः ||
दयामिन्द्रो हरिधायसं पर्थिवीं हरिवर्पसम |
अधारयद धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत ||
जज्ञानो हरितो वर्षा विश्वमा भाति रोचनम |
हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम ||
इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीव्र्तम |
अपाव्र्णोद धरिभिरद्रिभिः सुतमुद गा हरिभिराजत ||

ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ |
juṣāṇa indra haribhirna ā ghahyā tiṣṭha haritaṃ ratham ||
haryannuṣasamarcayaḥ sūryaṃ haryannarocayaḥ |
vidvāṃṣcikitvān haryaśva vardhasa indra viśvā abhi śriyaḥ ||
dyāmindro haridhāyasaṃ pṛthivīṃ harivarpasam |
adhārayad dharitorbhūri bhojanaṃ yayorantarhariścarat ||
jajñāno harito vṛṣā viśvamā bhāti rocanam |
haryaśvo haritaṃ dhatta āyudhamā vajraṃ bāhvorharim ||
indro haryantamarjunaṃ vajraṃ śukrairabhīvṛtam |
apāvṛṇod dharibhiradribhiḥ sutamud ghā haribhirājata ||


Next: Hymn 45