Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 23

निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य परणेता |
जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अम्र्तं जातवेदाः ||
अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम |
अग्ने वि पश्य बर्हताभि रायेषां नो नेता भवतादनु दयून ||
दश कषिपः पूर्व्यं सीमजीजनन सुजातं मात्र्षु परियम |
अग्निं सतुहि दैववातं देवश्रवो यो जनानामसद वशी ||
नि तवा दधे वर आ पर्थिव्या इळायास पदे सुदिनत्वे अह्नाम |
दर्षद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्नेदिदीहि ||
इळामग्ने ... ||

nirmathitaḥ sudhita ā sadhasthe yuvā kaviradhvarasya praṇetā |
jūryatsvaghnirajaro vaneṣvatrā dadhe amṛtaṃ jātavedāḥ ||
amanthiṣṭāṃ bhāratā revadaghniṃ devaśravā devavātaḥ sudakṣam |
aghne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatādanu dyūn ||
daśa kṣipaḥ pūrvyaṃ sīmajījanan sujātaṃ mātṛṣu priyam |
aghniṃ stuhi daivavātaṃ devaśravo yo janānāmasad vaśī ||
ni tvā dadhe vara ā pṛthivyā iḷāyās pade sudinatve ahnām |
dṛṣadvatyāṃ mānuṣa āpayāyāṃ sarasvatyāṃ revadaghnedidīhi ||
iḷāmaghne ... ||


Next: Hymn 24