Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 3 Index  Previous  Next 

Rig Veda Book 3 Hymn 21

इमं नो यज्ञमम्र्तेषु धेहीमा हव्या जातवेदो जुषस्व |
सतोकानामग्ने मेदसो घर्तस्य होतः पराशान परथमो निषद्य ||
घर्तवन्तः पावक ते सतोका शचोतन्ति मेदसः |
सवधर्मन देववीतये शरेष्ठं नो धेहि वार्यम ||
तुभ्यं सतोका घर्तश्चुतो.अग्ने विप्राय सन्त्य |
रषिः शरेष्ठः समिध्यसे यज्ञस्य पराविता भव ||
तुभ्यं शचोतन्त्यध्रिगो शचीव सतोकासो अग्ने मेदसो घर्तस्य |
कविशस्तो बर्हता भानुनागा हव्या जुषस्व मेधिर ||
ओजिष्ठं ते मध्यतो मेद उद्भ्र्तं पर ते वयं ददामहे |
शचोतन्ति ते वसो सतोका अधि तवचि परति तान देवशो विहि ||

imaṃ no yajñamamṛteṣu dhehīmā havyā jātavedo juṣasva |
stokānāmaghne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya ||
ghṛtavantaḥ pāvaka te stokā ścotanti medasaḥ |
svadharman devavītaye śreṣṭhaṃ no dhehi vāryam ||
tubhyaṃ stokā ghṛtaścuto.aghne viprāya santya |
ṛṣiḥ śreṣṭhaḥ samidhyase yajñasya prāvitā bhava ||
tubhyaṃ ścotantyadhrigho śacīva stokāso aghne medaso ghṛtasya |
kaviśasto bṛhatā bhānunāghā havyā juṣasva medhira ||
ojiṣṭhaṃ te madhyato meda udbhṛtaṃ pra te vayaṃ dadāmahe |
ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi ||


Next: Hymn 22