Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 34

धारावरा मरुतो धर्ष्ण्वोजसो मर्गा न भीमास्तविषीभिरर्चिनः |
अग्नयो न शुशुचाना रजीषिणो भर्मिं धमन्तोप गा अव्र्ण्वत ||
दयावो न सत्र्भिश्चितयन्त खादिनो वयभ्रिया न दयुतयन्तव्र्ष्टयः |
रुद्रो यद वो मरुतो रुक्मवक्षसो वर्षाजनि पर्श्न्याः शुक्र ऊधनि ||
उक्षन्ते अश्वानत्यानिवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः |
हिरण्यशिप्रा मरुतो दविध्वतः पर्क्षं याथ पर्षतीभिः समन्यवः ||
पर्क्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः |
पर्षदश्वासो अनवभ्रराधस रजिप्यासो न वयुनेषु धूर्षदः ||
इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजद्र्ष्टयः |
आ हंसासो न सवसराणि गन्तन मधोर्मदाय मरुतः समन्यवः ||
आ नो बरह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन |
अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम ||
तं नो दात मरुतो वाजिनं रथ आपानं बरह्म चितयद दिवे-दिवे |
इषं सतोत्र्भ्यो वर्जनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः ||
यद युञ्जते मरुतो रुक्मवक्षसो.अश्वान रथेषु भग आ सुदानवः |
धेनुर्न शिश्वे सवसरेषु पिन्वते जनाय रातहविषे महीमिषम ||
यो नो मरुतो वर्कताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः |
वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः ||
चित्रं तद वो मरुतो याम चेकिते पर्श्न्या यदूधरप्यापयो दुहुः |
यद वा निदे नवमानस्य रुद्रियास्त्रितं जरायजुरतामदाभ्याः ||
तान वो महो मरुत एवयाव्नो विष्णोरेषस्य परभ्र्थे हवामहे |
हिरण्यवर्णान ककुहान यतस्रुचो बरह्मण्यन्तः शंस्यं राध ईमहे ||
ते दशग्वाः परथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो वयुष्टिषु |
उषा न रामीररुणैरपोर्णुते महो जयोतिषाशुचता गोर्णसा ||
ते कषोणीभिररुणेभिर्नाञ्जिभी रुद्रा रतस्य सदनेषुवाव्र्धुः |
निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णन्दधिरे सुपेशसम ||
तानियानो महि वरूथमूतय उप घेदेना नमसा गर्णीमसि |
तरितो न यान पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे ||
यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम |
अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु ||

dhārāvarā maruto dhṛṣṇvojaso mṛghā na bhīmāstaviṣībhirarcinaḥ |
aghnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamantoapa ghā avṛṇvata ||
dyāvo na stṛbhiścitayanta khādino vyabhriyā na dyutayantavṛṣṭayaḥ |
rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani ||
ukṣante aśvānatyānivājiṣu nadasya karṇaisturayanta āśubhiḥ |
hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṃ yātha pṛṣatībhiḥ samanyavaḥ ||
pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadamā jīradānavaḥ |
pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣadaḥ ||
indhanvabhirdhenubhī rapśadūdhabhiradhvasmabhiḥ pathibhirbhrājadṛṣṭayaḥ |
ā haṃsāso na svasarāṇi ghantana madhormadāya marutaḥ samanyavaḥ ||
ā no brahmāṇi marutaḥ samanyavo narāṃ na śaṃsaḥ savanāni ghantana |
aśvāmiva pipyata dhenumūdhani kartā dhiyaṃ jaritre vājapeśasam ||
taṃ no dāta maruto vājinaṃ ratha āpānaṃ brahma citayad dive-dive |
iṣaṃ stotṛbhyo vṛjaneṣu kārave saniṃ medhāmariṣṭaṃ duṣṭaraṃ sahaḥ ||
yad yuñjate maruto rukmavakṣaso.aśvān ratheṣu bhagha ā sudānavaḥ |
dhenurna śiśve svasareṣu pinvate janāya rātahaviṣe mahīmiṣam ||
yo no maruto vṛkatāti martyo ripurdadhe vasavo rakṣatā riṣaḥ |
vartayata tapuṣā cakriyābhi tamava rudrā aśaso hantanā vadhaḥ ||
citraṃ tad vo maruto yāma cekite pṛśnyā yadūdharapyāpayo duhuḥ |
yad vā nide navamānasya rudriyāstritaṃ jarāyajuratāmadābhyāḥ ||
tān vo maho maruta evayāvno viṣṇoreṣasya prabhṛthe havāmahe |
hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṃsyaṃ rādha īmahe ||
te daśaghvāḥ prathamā yajñamūhire te no hinvantūṣaso vyuṣṭiṣu |
uṣā na rāmīraruṇairaporṇute maho jyotiṣāśucatā ghoarṇasā ||
te kṣoṇībhiraruṇebhirnāñjibhī rudrā ṛtasya sadaneṣuvāvṛdhuḥ |
nimeghamānā atyena pājasā suścandraṃ varṇandadhire supeśasam ||
tāniyāno mahi varūthamūtaya upa ghedenā namasā ghṛṇīmasi |
trito na yān pañca hotṝnabhiṣṭaya āvavartadavarāñcakriyāvase ||
yayā radhraṃ pārayathātyaṃho yayā nido muñcatha vanditāram |
arvācī sā maruto yā va ūtiro ṣu vāśreva sumatirjighātu ||


Next: Hymn 35