Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 31

अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा |
पर यद वयो न पप्तन वस्मनस परि शरवस्यवोह्र्षीवन्तो वनर्षदः ||
अध समा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम |
यदाशवः पद्याभिस्तित्रतो रजः पर्थिव्याः सानौ जङघनन्त पाणिभिः ||
उत सय न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः |
अनु नु सथात्यव्र्काभिरूतिभी रथं महे सनये वाजसातये ||
उत सय देवो भुवनस्य सक्षणिस्त्वष्टा गनाभिः सजोषा जूजुवद रथम |
इळा भगो बर्हद्दिवोत रोदसी पूषा पुरन्धिरश्विनावधा पती ||
उत तये देवी सुभगे मिथूद्र्शोषासानक्ता जगतामपीजुवा |
सतुषे यद वां पर्थिवि नव्यसा वच सथातुश्च वयस्त्रिवया उपस्तिरे ||
उत वः शंसमुशिजामिव शमस्यहिर्बुध्न्यो.अज एकपादुत |
तरित रभुक्षाः सविता चनो दधे.अपां नपादाशुहेमा धिया शमि ||
एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम |
शरवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः ||

asmākaṃ mitrāvaruṇāvataṃ rathamādityai rudrairvasubhiḥ sacābhuvā |
pra yad vayo na paptan vasmanas pari śravasyavohṛṣīvanto vanarṣadaḥ ||
adha smā na udavatā sajoṣaso rathaṃ devāso abhi vikṣu vājayum |
yadāśavaḥ padyābhistitrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ ||
uta sya na indro viśvacarṣaṇirdivaḥ śardhena mārutena sukratuḥ |
anu nu sthātyavṛkābhirūtibhī rathaṃ mahe sanaye vājasātaye ||
uta sya devo bhuvanasya sakṣaṇistvaṣṭā ghnābhiḥ sajoṣā jūjuvad ratham |
iḷā bhagho bṛhaddivota rodasī pūṣā purandhiraśvināvadhā patī ||
uta tye devī subhaghe mithūdṛśoṣāsānaktā jaghatāmapījuvā |
stuṣe yad vāṃ pṛthivi navyasā vaca sthātuśca vayastrivayā upastire ||
uta vaḥ śaṃsamuśijāmiva śmasyahirbudhnyo.aja ekapāduta |
trita ṛbhukṣāḥ savitā cano dadhe.apāṃ napādāśuhemā dhiyā śami ||
etā vo vaśmyudyatā yajatrā atakṣannāyavo navyase sam |
śravasyavo vājaṃ cakānāḥ saptirna rathyo aha dhītimaśyāḥ ||


Next: Hymn 32