Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 30

रतं देवाय कर्ण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः |
अहर-अहर्यात्यक्तुरपां कियात्या परथमः सर्ग आसाम ||
यो वर्त्राय सिनमत्राभरिष्यत पर तं जनित्री विदुष उवाच |
पथो रदन्तीरनु जोषमस्मै दिवे-दिवे धुनयो यन्त्यर्थम ||
ऊर्ध्वो हयस्थादध्यन्तरिक्षे.अधा वर्त्राय पर वधंजभार |
मिहं वसान उप हीमदुद्रोत तिग्मायुधो अजयच्छत्रुमिन्द्रः ||
बर्हस्पते तपुषाश्नेव विध्य वर्कद्वरसो असुरस्य वीरान |
यथा जघन्थ धर्षता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र ||
अव कषिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः |
तोकस्य सातौ तनयस्य भूरेरस्मानर्धं कर्णुतादिन्द्र गोनाम ||
पर हि करतुं वर्हथो यं वनुथो रध्रस्य सथो यजमानस्य चोदौ |
इन्द्रासोमा युवमस्मानविष्टमस्मिन भयस्थे कर्णुतमु लोकम ||
न मा तमन न शरमन नोत तन्द्रन न वोचाम मा सुनोतेति सोमम |
यो मे पर्णाद यो ददद यो निबोधाद यो मा सुन्वन्तमुप गोभिरायत ||
सरस्वति तवमस्मानविड्ढि मरुत्वती धर्षती जेषि शत्रून |
तयं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वर्षभं शण्डिकानाम ||
यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य |
बर्हस्पत आयुधैर्जेषि शत्रून दरुहे रीषन्तं परि धेहि राजन ||
अस्माकेभिः सत्वभिः शूर शूरैर्वीर्य कर्धि यानि ते कर्त्वानि |
जयोगभूवन्ननुधूपितासो हत्वी तेशामा भरानो वसूनि ||
तं वः शर्धं मारुतं सुम्नयुर्गिरोप बरुवे नमसा दैव्यं जनम |
यथा रयिं सर्ववीरं नशामहा अपत्यसाचं शरुत्यं दिवे-दिवे ||

ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ |
ahar-aharyātyakturapāṃ kiyātyā prathamaḥ sargha āsām ||
yo vṛtrāya sinamatrābhariṣyat pra taṃ janitrī viduṣa uvāca |
patho radantīranu joṣamasmai dive-dive dhunayo yantyartham ||
ūrdhvo hyasthādadhyantarikṣe.adhā vṛtrāya pra vadhaṃjabhāra |
mihaṃ vasāna upa hīmadudrot tighmāyudho ajayacchatrumindraḥ ||
bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān |
yathā jaghantha dhṛṣatā purā cidevā jahi śatrumasmākamindra ||
ava kṣipa divo aśmānamuccā yena śatruṃ mandasāno nijūrvāḥ |
tokasya sātau tanayasya bhūrerasmānardhaṃ kṛṇutādindra ghonām ||
pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau |
indrāsomā yuvamasmānaviṣṭamasmin bhayasthe kṛṇutamu lokam ||
na mā taman na śraman nota tandran na vocāma mā sunoteti somam |
yo me pṛṇād yo dadad yo nibodhād yo mā sunvantamupa ghobhirāyat ||
sarasvati tvamasmānaviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn |
tyaṃ cicchardhantaṃ taviṣīyamāṇamindro hanti vṛṣabhaṃ śaṇḍikānām ||
yo naḥ sanutya uta vā jighatnurabhikhyāya taṃ tighitena vidhya |
bṛhaspata āyudhairjeṣi śatrūn druhe rīṣantaṃ pari dhehi rājan ||
asmākebhiḥ satvabhiḥ śūra śūrairvīrya kṛdhi yāni te kartvāni |
jyoghabhūvannanudhūpitāso hatvī teśāmā bharāno vasūni ||
taṃ vaḥ śardhaṃ mārutaṃ sumnayurghiropa bruve namasā daivyaṃ janam |
yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive-dive ||


Next: Hymn 31