Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 17

तदस्मै नव्यमङगिरस्वदर्चत शुष्मा यदस्य परत्नथोदीरते |
विश्वा यद गोत्रा सहसा परीव्र्ता मदे सोमस्य दरंहितान्यैरयत ||
स भुतु यो ह परथमाय धायस ओजो मिमानो महिमानमातिरत |
शूरो यो युत्सु तन्वं परिव्यत शीर्षणि दयां महिना परत्यमुञ्चत ||
अधाक्र्णोः परथमं वीर्यं महद यदस्याग्रे बरह्मणा शुष्ममैरयः |
रथेष्ठेन हर्यश्वेन विच्युताः पर जीरयः सिस्रते सध्र्यक पर्थक ||
अधा यो विश्वा भुवनाभि मज्मनेशानक्र्त परवया अभ्यवर्धत |
आद रोदसी जयोतिषा वह्निरातनोत सीव्यन तमांसि दुधिता समव्ययत ||
स पराचीनान पर्वतान दरंहदोजसाधराचीनमक्र्णोदपामपः |
अधारयत पर्थिवीं विश्वधायसमस्तभ्नान मायया दयामवस्रसः ||
सास्मा अरं बाहुभ्यां यं पिताक्र्णोद विश्वस्मादा जनुषो वेदसस परि |
येना पर्थिव्यां नि करिविं शयध्यै वज्रेण हत्व्यव्र्णक तुविष्वणिः ||
अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम |
कर्धि परकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः ||
भोजं तवामिन्द्र वयं हुवेम ददिष टवमिन्द्रापांसि वाजान |
अविड्ढीन्द्र चित्रया न ऊति कर्धि वर्शन्निन्द्र वस्यसो नः ||
नूनं सा ... ||

tadasmai navyamaṅghirasvadarcata śuṣmā yadasya pratnathodīrate |
viśvā yad ghotrā sahasā parīvṛtā made somasya dṛṃhitānyairayat ||
sa bhutu yo ha prathamāya dhāyasa ojo mimāno mahimānamātirat |
śūro yo yutsu tanvaṃ parivyata śīrṣaṇi dyāṃ mahinā pratyamuñcata ||
adhākṛṇoḥ prathamaṃ vīryaṃ mahad yadasyāghre brahmaṇā śuṣmamairayaḥ |
ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhryak pṛthak ||
adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhyavardhata |
ād rodasī jyotiṣā vahnirātanot sīvyan tamāṃsi dudhitā samavyayat ||
sa prācīnān parvatān dṛṃhadojasādharācīnamakṛṇodapāmapaḥ |
adhārayat pṛthivīṃ viśvadhāyasamastabhnān māyayā dyāmavasrasaḥ ||
sāsmā araṃ bāhubhyāṃ yaṃ pitākṛṇod viśvasmādā januṣo vedasas pari |
yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvyavṛṇak tuviṣvaṇiḥ ||
amājūriva pitroḥ sacā satī samānādā sadasastvāmiye bhagham |
kṛdhi praketamupa māsyā bhara daddhi bhāghaṃ tanvo yena māmahaḥ ||
bhojaṃ tvāmindra vayaṃ huvema dadiṣ ṭvamindrāpāṃsi vājān |
aviḍḍhīndra citrayā na ūti kṛdhi vṛśannindra vasyaso naḥ ||
nūnaṃ sā ... ||


Next: Hymn 18