Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 15

पर घा नवस्य महतो महानि सत्या सत्यस्य करणानि वोचम |
तरिकद्रुकेश्वपिबत सुतस्यास्य मदे अहिमिन्द्रो जघान ||
अवंशे दयामस्तभायद बर्हन्तमा रोदसी अप्र्णदन्तरिक्षम |
स धारयद पर्थिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार ||
सद्मेव पराचो वि मिमाय मानैर्वज्रेण खान्यत्र्णन नदीनाम |
वर्थास्र्जत पथिभिर्दीर्घयाथैः सोमस्य ता ... ||
स परवोळ्हॄन परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ |
सं गोभिरश्वैरस्र्जद रथेभिः सो... ||
स ईं महीं धुनिमेतोररम्णात सो अस्नातॄनपारयत सवस्ति |
त उत्स्नाय रयिमभि पर तस्थुः सो... ||
सोदञ्चं सिन्धुमरिणान महित्वा वज्रेणान उषसः सं पिपेष |
अजवसो जविनीभिर्विव्र्श्चन सो... ||
स विद्वानपगोहं कनीनामाविर्भवन्नुदतिष्ठत पराव्र्क |
परति शरोण सथाद वयनगचष्ट सो... ||
भिनद वलमङगिरोभिर्ग्र्णानो वि पर्वतस्य दरंहितान्यैरत |
रिणग रोधांसि कर्त्रिमाण्येषां सो... ||
सवप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्यं पर दभीतिमावः |
रम्भी चिदत्र विविदे हिरण्यं सो... ||
नूनं सा ते परति ... ||

pra ghā nvasya mahato mahāni satyā satyasya karaṇāni vocam |
trikadrukeśvapibat sutasyāsya made ahimindro jaghāna ||
avaṃśe dyāmastabhāyad bṛhantamā rodasī apṛṇadantarikṣam |
sa dhārayad pṛthivīṃ paprathacca somasya tā mada indraścakāra ||
sadmeva prāco vi mimāya mānairvajreṇa khānyatṛṇan nadīnām |
vṛthāsṛjat pathibhirdīrghayāthaiḥ somasya tā ... ||
sa pravoḷhṝn parighatyā dabhīterviśvamadhāghāyudhamiddhe aghnau |
saṃ ghobhiraśvairasṛjad rathebhiḥ so... ||
sa īṃ mahīṃ dhunimetoraramṇāt so asnātṝnapārayat svasti |
ta utsnāya rayimabhi pra tasthuḥ so... ||
sodañcaṃ sindhumariṇān mahitvā vajreṇāna uṣasaḥ saṃ pipeṣa |
ajavaso javinībhirvivṛścan so... ||
sa vidvānapaghohaṃ kanīnāmāvirbhavannudatiṣṭhat parāvṛk |
prati śroṇa sthād vyanaghacaṣṭa so... ||
bhinad valamaṅghirobhirghṛṇāno vi parvatasya dṛṃhitānyairat |
riṇagh rodhāṃsi kṛtrimāṇyeṣāṃ so... ||
svapnenābhyupyā cumuriṃ dhuniṃ ca jaghantha dasyaṃ pra dabhītimāvaḥ |
rambhī cidatra vivide hiraṇyaṃ so... ||
nūnaṃ sā te prati ... ||


Next: Hymn 16