Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 13

रतुर्जनित्री तस्या अपस परि मक्षू जात आविशद यासु वर्धते |
तदाहना अभवत पिप्युषी पयो.अंशोः पीयूषं परथमं तदुक्थ्यम ||
सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय पर भरन्त भोजनम |
समानो अध्वा परवतामनुष्यदे यस्ताक्र्णोः परथमं सास्युक्थ्यः ||
अन्वेको वदति यद ददाति तद रूपा मिनन तदपा एक ईयते |
विश्वा एकस्य विनुदस्तितिक्षते यस्ताक्र... ||
परजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पर्ष्ठं परभवन्तमायते |
असिन्वन दंष्ट्रैः पितुरत्ति भोजनं यस्ताक्र... ||
अधाक्र्णोः पर्थिवीं सन्द्र्शे दिवे यो धौतीनामहिहन्नारिणक पथः |
तं तवा सतोमेभिरुदभिर्न वाजिनं देवं देवा अजनन सास्युक्थ्यः ||
यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद दुदोहिथ |
स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्यु. ||
यः पुष्पिणीश्च परस्वश्च धर्मणाधि दाने वयवनीरधारयः |
यश्चासमा अजनो दिद्युतो दिव उरुरूर्वानभितः स. उ. ||
यो नार्मरं सहवसुं निहन्तवे पर्क्षाय च दासवेशाय चावहः |
ऊर्जयन्त्या अपरिविष्टमास्यमुतैवाद्य पुरुक्र्त्स. उ. ||
शतं वा यस्य दश साकमाद्य एकस्य शरुष्टौ यद धचोदमाविथ |
अरज्जौ दस्यून समुनब दभीतये सुप्राव्योभवः स. उ. ||
विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कर्त्नवे धनम |
षळ अस्तभ्ना विष्टिरः पञ्च सन्द्र्शः परिपरो अभवः स. उ. ||
सुप्रवाचनं तव वीर वीर्यं यदेकेन करतुना विन्दसे वसु |
जातूष्ठिरस्य पर वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः ||
अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च सरुतिम |
नीचा सन्तमुदनयः पराव्र्जं परान्धं शरोणं शरवयन स. उ. ||
अस्मभ्यं तद वसो दानाय राधः समर्थयस्व बहु ते वसव्यम |
इन्द्र यच्चित्रं शरवस्या अनु दयून बर्हद वदेम व. स. ||

ṛturjanitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate |
tadāhanā abhavat pipyuṣī payo.aṃśoḥ pīyūṣaṃ prathamaṃ tadukthyam ||
sadhrīmā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam |
samāno adhvā pravatāmanuṣyade yastākṛṇoḥ prathamaṃ sāsyukthyaḥ ||
anveko vadati yad dadāti tad rūpā minan tadapā eka īyate |
viśvā ekasya vinudastitikṣate yastākṛ... ||
prajābhyaḥ puṣṭiṃ vibhajanta āsate rayimiva pṛṣṭhaṃ prabhavantamāyate |
asinvan daṃṣṭraiḥ pituratti bhojanaṃ yastākṛ... ||
adhākṛṇoḥ pṛthivīṃ sandṛśe dive yo dhautīnāmahihannāriṇak pathaḥ |
taṃ tvā stomebhirudabhirna vājinaṃ devaṃ devā ajanan sāsyukthyaḥ ||
yo bhojanaṃ ca dayase ca vardhanamārdrādā śuṣkaṃ madhumad dudohitha |
sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsyu. ||
yaḥ puṣpiṇīśca prasvaśca dharmaṇādhi dāne vyavanīradhārayaḥ |
yaścāsamā ajano didyuto diva ururūrvānabhitaḥ s. u. ||
yo nārmaraṃ sahavasuṃ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ |
ūrjayantyā apariviṣṭamāsyamutaivādya purukṛts. u. ||
śataṃ vā yasya daśa sākamādya ekasya śruṣṭau yad dhacodamāvitha |
arajjau dasyūn samunab dabhītaye suprāvyoabhavaḥ s. u. ||
viśvedanu rodhanā asya pauṃsyaṃ dadurasmai dadhire kṛtnave dhanam |
ṣaḷ astabhnā viṣṭiraḥ pañca sandṛśaḥ pariparo abhavaḥ s. u. ||
supravācanaṃ tava vīra vīryaṃ yadekena kratunā vindase vasu |
jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsyukthyaḥ ||
aramayaḥ sarapasastarāya kaṃ turvītaye ca vayyāya ca srutim |
nīcā santamudanayaḥ parāvṛjaṃ prāndhaṃ śroṇaṃ śravayan s. u. ||
asmabhyaṃ tad vaso dānāya rādhaḥ samarthayasva bahu te vasavyam |
indra yaccitraṃ śravasyā anu dyūn bṛhad vadema v. s. ||


Next: Hymn 14