Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 3

समिद्धो अग्निर्निहितः पर्थिव्यां परत्यं विश्वानि भुवनान्यस्थात |
होता पावकः परदिवः सुमेधा देवो देवान यजत्वग्निरर्हन ||
नराशंसः परति धामान्यञ्जन तिस्रो दिवः परति मह्ना सवर्चिः |
घर्तप्रुषा मनसा हव्यमुन्दन मूर्धन यज्ञस्य समनक्तु देवान ||
ईळितो अग्ने मनसा नो अर्हन देवान यक्षि मानुषात पूर्वो अद्य |
स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम ||
देव बर्हिर्वर्धमानं सुवीरं सतीर्णं राये सुभरं वेद्यस्याम |
घर्तेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ||
वि शरयन्तामुर्विया हूयमाना दवारो देवीः सुप्रायणा नमोभिः |
वयचस्वतीर्वि परथन्तामजुर्या वर्णं पुनानायशसं सुवीरम ||
साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते |
तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ||
दैव्या होतारा परथमा विदुष्टर रजु यक्षतः सं रचावपुष्टरा |
देवान यजन्ताव रतुथा समञ्जतो नाभा पर्थिव्या अधि सानुषु तरिषु ||
सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः |
तिस्रो देवीः सवधया बर्हिरेदमछिद्रं पान्तुशरणं निषद्य ||
पिशङगरूपः सुभरो वयोधाः शरुष्टी वीरो जायते देवकामः |
परजां तवष्टा वि षयतु नाभिमस्मे अथा देवानामप्येतु पाथः ||
वनस्पतिरवस्र्जन्नुप सथादग्निर्हविः सूदयाति पर धीभिः |
तरिधा समक्तं नयतु परजानन देवेभ्यो दैव्यः शमितोप हव्यम ||
घर्तं मिमिक्षे घर्तमस्य योनिर्घ्र्ते शरितो घर्तं वस्य धाम |
अनुष्वधमा वह मादयस्व सवाहाक्र्तं वर्षभ वक्षि हव्यम ||

samiddho aghnirnihitaḥ pṛthivyāṃ pratyaṃ viśvāni bhuvanānyasthāt |
hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatvaghnirarhan ||
narāśaṃsaḥ prati dhāmānyañjan tisro divaḥ prati mahnā svarciḥ |
ghṛtapruṣā manasā havyamundan mūrdhan yajñasya samanaktu devān ||
īḷito aghne manasā no arhan devān yakṣi mānuṣāt pūrvo adya |
sa ā vaha marutāṃ śardho acyutamindraṃ naro barhiṣadaṃ yajadhvam ||
deva barhirvardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedyasyām |
ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ ||
vi śrayantāmurviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ |
vyacasvatīrvi prathantāmajuryā varṇaṃ punānāyaśasaṃ suvīram ||
sādhvapāṃsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite |
tantuṃ tataṃ saṃvayantī samīcī yajñasya peśaḥ sudughe payasvatī ||
daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ saṃ ṛcāvapuṣṭarā |
devān yajantāv ṛtuthā samañjato nābhā pṛthivyā adhi sānuṣu triṣu ||
sarasvatī sādhayantī dhiyaṃ na iḷā devī bhāratī viśvatūrtiḥ |
tisro devīḥ svadhayā barhiredamachidraṃ pāntuśaraṇaṃ niṣadya ||
piśaṅgharūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ |
prajāṃ tvaṣṭā vi ṣyatu nābhimasme athā devānāmapyetu pāthaḥ ||
vanaspatiravasṛjannupa sthādaghnirhaviḥ sūdayāti pra dhībhiḥ |
tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam ||
ghṛtaṃ mimikṣe ghṛtamasya yonirghṛte śrito ghṛtaṃ vasya dhāma |
anuṣvadhamā vaha mādayasva svāhākṛtaṃ vṛṣabha vakṣi havyam ||


Next: Hymn 4