Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 2 Index  Previous  Next 

Rig Veda Book 2 Hymn 1

तवमग्ने दयुभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस परि |
तवं वनेभ्यस्त्वमोषधीभ्यस्त्वं नर्णां नर्पते जायसे शुचिः ||
तवाग्ने होत्रं तव पोत्रं रत्वियं तव नेष्ट्रं तवमग्निद रतायतः |
तव परशास्त्रं तवमध्वरीयसि बरह्मा चासि गर्हपतिश्च नो दमे ||
तवमग्न इन्द्रो वर्षभः सतामसि तवं विष्णुरुरुगायो नमस्यः |
तवं बरह्मा रयिविद बरह्मणस पते तवं विधर्तःसचसे पुरन्ध्या ||
तवमग्ने राजा वरुणो धर्तव्रतस्त्वं मित्रो भवसि दस्म ईड्यः |
तवमर्यमा सत्पतिर्यस्य सम्भुजं तवमंशो विदथे देव भाजयुः ||
तवमग्ने तवष्टा विधते सुवीर्यं तव गनावो मित्रमहः सजात्यम |
तवमाशुहेमा ररिषे सवश्व्यं तवं नरां शर्धो असि पुरूवसुः ||
तवमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पर्क्ष ईशिषे |
तवं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु तमना ||
तवमग्ने दरविणोदा अरंक्र्ते तवं देवः सविता रत्नधासि |
तवं भगो नर्पते वस्व ईशिषे तवं पायुर्दमे यस्तेऽविधत ||
तवमग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रं रञ्जते |
तवं विश्वानि सवनीक पत्यसे तवं सहस्राणि शता दश परति ||
तवामग्ने पितरमिष्टिभिर्नरस्त्वां भरात्राय शम्या तनूरुचम |
तवं पुत्रो भवसि यस्ते.अविधत तवं सखा सुशेवः पास्याध्र्षः ||
तवमग्न रभुराके नमस्यस्त्वं वाजस्य कषुमतो राय ईशिषे |
तवं वि भास्यनु दक्षि दावने तवं विशिक्षुरसियज्ञमातनिः ||
तवमग्ने अदितिर्देव दाशुषे तवं होत्रा भारती वर्धसेगिरा |
तवमिळा षतहिमासि दक्षसे तवं वर्त्रहा वसुपते सरस्वती ||
तवमग्ने सुभ्र्त उत्तमं वयस्तव सपार्हे वर्ण आ सन्द्र्शि शरियः |
तवं वाजः परतरणो बर्हन्नसि तवं रयिर्बहुलो विश्वतस पर्थुः ||
तवामग्न आदित्यास आस्यं तवां जिह्वां शुचयश्चक्रिरेकवे |
तवां रातिषाचो अध्वरेषु सश्चिरे तवे देवा हविरदन्त्याहुतम ||
तवे अग्ने विश्वे अन्र्तासो अद्रुह आसा देवा हविरदन्त्याहुतम |
तवया मर्तासः सवदन्त आसुतिं तवं गर्भो वीरुधां जज्ञिषे शुचिः ||
तवं तान सं च परति चासि मज्मनाग्ने सुजात पर च देवरिच्यसे |
पर्क्षो यदत्र महिना वि ते भुवदनु दयावाप्र्थिवी रोदसी उभे ||
ये सतोत्र्भ्यो गोग्रामश्वपेशसमग्ने रातिमुपस्र्जन्ति सूरयः |
अस्माञ्च तांश्च पर हि नेषि वस्य आ बर्हद वदेम विदथे सुवीराः ||

tvamaghne dyubhistvamāśuśukṣaṇistvamadbhyastvamaśmanas pari |
tvaṃ vanebhyastvamoṣadhībhyastvaṃ nṛṇāṃ nṛpate jāyase śuciḥ ||
tavāghne hotraṃ tava potraṃ ṛtviyaṃ tava neṣṭraṃ tvamaghnid ṛtāyataḥ |
tava praśāstraṃ tvamadhvarīyasi brahmā cāsi ghṛhapatiśca no dame ||
tvamaghna indro vṛṣabhaḥ satāmasi tvaṃ viṣṇururughāyo namasyaḥ |
tvaṃ brahmā rayivid brahmaṇas pate tvaṃ vidhartaḥsacase purandhyā ||
tvamaghne rājā varuṇo dhṛtavratastvaṃ mitro bhavasi dasma īḍyaḥ |
tvamaryamā satpatiryasya sambhujaṃ tvamaṃśo vidathe deva bhājayuḥ ||
tvamaghne tvaṣṭā vidhate suvīryaṃ tava ghnāvo mitramahaḥ sajātyam |
tvamāśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ ||
tvamaghne rudro asuro maho divastvaṃ śardho mārutaṃ pṛkṣa īśiṣe |
tvaṃ vātairaruṇairyāsi śaṃghayastvaṃ pūṣā vidhataḥ pāsi nu tmanā ||
tvamaghne draviṇodā araṃkṛte tvaṃ devaḥ savitā ratnadhāasi |
tvaṃ bhagho nṛpate vasva īśiṣe tvaṃ pāyurdame yaste'vidhat ||
tvamaghne dama ā viśpatiṃ viśastvāṃ rājānaṃ suvidatraṃ ṛñjate |
tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati ||
tvāmaghne pitaramiṣṭibhirnarastvāṃ bhrātrāya śamyā tanūrucam |
tvaṃ putro bhavasi yaste.avidhat tvaṃ sakhā suśevaḥ pāsyādhṛṣaḥ ||
tvamaghna ṛbhurāke namasyastvaṃ vājasya kṣumato rāya īśiṣe |
tvaṃ vi bhāsyanu dakṣi dāvane tvaṃ viśikṣurasiyajñamātaniḥ ||
tvamaghne aditirdeva dāśuṣe tvaṃ hotrā bhāratī vardhaseghirā |
tvamiḷā ṣatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī ||
tvamaghne subhṛta uttamaṃ vayastava spārhe varṇa ā sandṛśi śriyaḥ |
tvaṃ vājaḥ prataraṇo bṛhannasi tvaṃ rayirbahulo viśvatas pṛthuḥ ||
tvāmaghna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaścakrirekave |
tvāṃ rātiṣāco adhvareṣu saścire tve devā haviradantyāhutam ||
tve aghne viśve anṛtāso adruha āsā devā haviradantyāhutam |
tvayā martāsaḥ svadanta āsutiṃ tvaṃ gharbho vīrudhāṃ jajñiṣe śuciḥ ||
tvaṃ tān saṃ ca prati cāsi majmanāghne sujāta pra ca devaricyase |
pṛkṣo yadatra mahinā vi te bhuvadanu dyāvāpṛthivī rodasī ubhe ||
ye stotṛbhyo ghoaghrāmaśvapeśasamaghne rātimupasṛjanti sūrayaḥ |
asmāñca tāṃśca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ ||


Next: Hymn 2