Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 189

अग्ने नय सुपथा राये अस्मान विश्वानि देव वयुनानि विद्वान |
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिंविधेम ||
अग्ने तवं पारया नव्यो अस्मान सवस्तिभिरति दुर्गाणि विश्वा |
पुश्च पर्थ्वी बहुला न उर्वि भवा तोकाय तनयाय शं योः ||
अग्ने तवमस्मद युयोध्यमीवा अनग्नित्रा अभ्यमन्त कर्ष्टीः |
पुनरस्मभ्यं सुविताय देव कषां विश्वेभिरम्र्तेभिर्यजत्र ||
पाहि नो अग्ने पायुभिरजस्रैरुत परिये सदन आ शुशुक्वान |
मा ते भयं जरितारं यविष्ठ नूनं विदन मापरं सहस्वः ||
मा नो अग्ने.अव सर्जो अघायाविष्यवे रिपवे दुछुनायै |
मादत्वते दशते मादते नो मा रीषते सहसावन परा दाः ||
वि घ तवावान रतजात यंसद गर्णानो अग्ने तन्वे वरूथम |
विश्वाद रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट ||
तवं तानग्न उभयानिव विद्वान वेषि परपित्वे मनुषो यजत्र |
अभिपित्वे मनवे शास्यो भूर्मर्म्र्जेन्य उशिग्भिर्नाक्रः ||
अवोचाम निवचनान्यस्मिन मानस्य सूनुः सहसाने अग्नौ |
वयं सहस्रं रषिभिः सनेम वि... ||

aghne naya supathā rāye asmān viśvāni deva vayunāni vidvān |
yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te namauktiṃvidhema ||
aghne tvaṃ pārayā navyo asmān svastibhirati durghāṇi viśvā |
puśca pṛthvī bahulā na urvi bhavā tokāya tanayāya śaṃ yoḥ ||
aghne tvamasmad yuyodhyamīvā anaghnitrā abhyamanta kṛṣṭīḥ |
punarasmabhyaṃ suvitāya deva kṣāṃ viśvebhiramṛtebhiryajatra ||
pāhi no aghne pāyubhirajasrairuta priye sadana ā śuśukvān |
mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ ||
mā no aghne.ava sṛjo aghāyāviṣyave ripave duchunāyai |
mādatvate daśate mādate no mā rīṣate sahasāvan parā dāḥ ||
vi gha tvāvān ṛtajāta yaṃsad ghṛṇāno aghne tanve varūtham |
viśvād ririkṣoruta vā ninitsorabhihrutāmasi hi deva viṣpaṭ ||
tvaṃ tānaghna ubhayāniv vidvān veṣi prapitve manuṣo yajatra |
abhipitve manave śāsyo bhūrmarmṛjenya uśighbhirnākraḥ ||
avocāma nivacanānyasmin mānasya sūnuḥ sahasāne aghnau |
vayaṃ sahasraṃ ṛṣibhiḥ sanema vi... ||


Next: Hymn 190