Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 152

युवं वस्त्रणि पुवसा वसाथे युवोरछिद्रा मन्तवो ह सर्गाः |
अवातिरतमन्र्तानि विश्व रतेन मित्रावरुणा सचेथे ||
एतच्चन तवो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त रघावान |
तरिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह परथमाजूर्यन ||
अपादेति परथमा पद्वतीनां कस्तद वां मित्रावरुणा चिकेत |
गर्भो भारं भरत्या चिदस्य रतं पिपर्त्यन्र्तं नि तारीत ||
परयन्तमित परि जारं कनीनां पश्यामसि नोपनिपद्यमानम |
अनवप्र्ग्णा वितता वसानं परियं मित्रस्य वरुणस्य धाम ||
अनश्वो जातो अनभीशुरर्वा कनिक्रदत पतयदूर्ध्वसानुः |
अचित्तं बरह्म जुजुषुर्युवानः पर मित्रे धाम वरुणेग्र्णन्तः ||
आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन सस्मिन्नूधन |
पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत ||
आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा वव्र्त्याम |
अस्माकं बरह्म पर्तनासु सह्या अस्माकं वर्ष्टिर्दिव्यासुपारा ||

yuvaṃ vastraṇi puvasā vasāthe yuvorachidrā mantavo ha sarghāḥ |
avātiratamanṛtāni viśva ṛtena mitrāvaruṇā sacethe ||
etaccana tvo vi ciketadeṣāṃ satyo mantraḥ kaviśasta ṛghāvān |
triraśriṃ hanti caturaśrirughro devanido ha prathamāajūryan ||
apādeti prathamā padvatīnāṃ kastad vāṃ mitrāvaruṇā ciketa |
gharbho bhāraṃ bharatyā cidasya ṛtaṃ pipartyanṛtaṃ ni tārīt ||
prayantamit pari jāraṃ kanīnāṃ paśyāmasi nopanipadyamānam |
anavapṛghṇā vitatā vasānaṃ priyaṃ mitrasya varuṇasya dhāma ||
anaśvo jāto anabhīśurarvā kanikradat patayadūrdhvasānuḥ |
acittaṃ brahma jujuṣuryuvānaḥ pra mitre dhāma varuṇeghṛṇantaḥ ||
ā dhenavo māmateyamavantīrbrahmapriyaṃ pīpayan sasminnūdhan |
pitvo bhikṣeta vayunāni vidvānāsāvivāsannaditimuruṣyet ||
ā vāṃ mitrāvaruṇā havyajuṣṭiṃ namasā devāvavasā vavṛtyām |
asmākaṃ brahma pṛtanāsu sahyā asmākaṃ vṛṣṭirdivyāsupārā ||


Next: Hymn 153