Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 117

मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम |
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ||
यो वामश्विना मनसो जवीयान रथः सवश्वो विश आजिगाति |
येन गछथः सुक्र्तो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम ||
रषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिं मुञ्चथो गणेन |
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणा चोदयन्ता ||
अश्वं न गूळ्हमश्विना दुरेवैर्र्षिं नरा वर्षणा रेभमप्सु |
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि ||
सुषुप्वांसं न निर्र्तेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तम |
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ||
तद वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन |
शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतं मधूनाम ||
युवं नरा सतुवते कर्ष्णियाय विष्णाप्वं ददथुर्विश्वकाय |
घोषायै चित पित्र्षदे दुरोने पतिं जूर्यन्त्या अश्विनावदत्तम ||
युवं शयावाय रुशतीमदत्तं महः कषोणस्याश्विना कण्वाय |
परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम ||
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम |
सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यं तरुत्रम ||
एतानि वां शरवस्या सुदानू बरह्माङगूषं सदनं रोदस्योः |
यद वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम ||
सूनोर्मानेनाश्विना गर्णाना वाजं विप्राय भुरणा रदन्ता |
अगस्त्ये बरह्मणा वाव्र्धाना सं विश्पलां नासत्यारिणीतम ||
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणा शयुत्रा |
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन ||
युवं चयवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः |
युवो रथं दुहिता सूर्यस्य सह शरिया नासत्याव्र्णीत ||
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना |
युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः ||
अजोहवीदश्विना तौग्र्यो वां परोळ्हः समुद्रमव्यथिर्जगन्वान |
निष टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्ति ||
अजोहवीदश्विना वर्तिका वामास्नो यत सीममुञ्चतं वर्कस्य |
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ||
शतं मेषान वर्क्ये मामहानं तमः परणीतमशिवेन पित्रा |
आक्षी रज्राश्वे अश्विनावधत्तं जयोतिरन्धाय चक्रथुर्विचक्षे ||
शुनमन्धाय भरमह्वयत सा वर्कीरश्विना वर्षणा नरेति |
जारः कनीन इव चक्षदान रज्राश्वः शतमेकंच मेषान ||
मही वामूतिरश्विना मयोभूरुत सरामं धिष्ण्या संरिणीथः |
अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः ||
अधेनुं दस्रा सतर्यं विषक्टामपिन्वतं शयवे अश्विनागाम |
युवं शचीभिर्विमदाय जायां नयूहथुः पुरुमित्रस्य योषाम ||
यवं वर्केणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा |
अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय ||
आथर्वणायाश्विना दधीचे.अश्व्यं शिरः परत्यैरयतम |
स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम ||
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतं मे |
अस्मे रयिं नासत्या बर्हन्तमपत्यसाचं शरुत्यं रराथाम ||
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम |
तरिधा ह शयावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानू ||
एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन |
बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम ||

madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām |
barhiṣmatī rātirviśritā ghīriṣā yātaṃ nāsatyopa vājaiḥ ||
yo vāmaśvinā manaso javīyān rathaḥ svaśvo viśa ājighāti |
yena ghachathaḥ sukṛto duroṇaṃ tena narā vartirasmabhyaṃ yātam ||
ṛṣiṃ narāvaṃhasaḥ pāñcajanyaṃ ṛbīsādatriṃ muñcatho ghaṇena |
minantā dasyoraśivasya māyā anupūrvaṃ vṛṣaṇā codayantā ||
aśvaṃ na ghūḷhamaśvinā durevairṛṣiṃ narā vṛṣaṇā rebhamapsu |
saṃ taṃ riṇītho viprutaṃ daṃsobhirna vāṃ jūryanti pūrvyā kṛtāni ||
suṣupvāṃsaṃ na nirṛterupasthe sūryaṃ na dasrā tamasi kṣiyantam |
śubhe rukmaṃ na darśataṃ nikhātamudūpathuraśvinā vandanāya ||
tad vāṃ narā śaṃsyaṃ pajriyeṇa kakṣīvatā nāsatyā parijman |
śaphādaśvasya vājino janāya śataṃ kumbhānasiñcataṃ madhūnām ||
yuvaṃ narā stuvate kṛṣṇiyāya viṣṇāpvaṃ dadathurviśvakāya |
ghoṣāyai cit pitṛṣade durone patiṃ jūryantyā aśvināvadattam ||
yuvaṃ śyāvāya ruśatīmadattaṃ mahaḥ kṣoṇasyāśvinā kaṇvāya |
pravācyaṃ tad vṛṣaṇā kṛtaṃ vāṃ yan nārṣadāyaśravo adhyadhattam ||
purū varpāṃsyaśvinā dadhānā ni pedava ūhathurāśumaśvam |
sahasrasāṃ vājinamapratītamahihanaṃ śravasyaṃ tarutram ||
etāni vāṃ śravasyā sudānū brahmāṅghūṣaṃ sadanaṃ rodasyoḥ |
yad vāṃ pajrāso aśvinā havante yātamiṣā ca viduṣe ca vājam ||
sūnormānenāśvinā ghṛṇānā vājaṃ viprāya bhuraṇā radantā |
aghastye brahmaṇā vāvṛdhānā saṃ viśpalāṃ nāsatyāriṇītam ||
kuha yāntā suṣṭutiṃ kāvyasya divo napātā vṛṣaṇā śayutrā |
hiraṇyasyeva kalaśaṃ nikhātamudūpathurdaśame aśvināhan ||
yuvaṃ cyavānamaśvinā jarantaṃ punaryuvānaṃ cakrathuḥ śacībhiḥ |
yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta ||
yuvaṃ tughrāya pūrvyebhirevaiḥ punarmanyāvabhavataṃ yuvānā |
yuvaṃ bhujyumarṇaso niḥ samudrād vibhirūhathurṛjrebhiraśvaiḥ ||
ajohavīdaśvinā taughryo vāṃ proḷhaḥ samudramavyathirjaghanvān |
niṣ ṭamūhathuḥ suyujā rathena manojavasā vṛṣaṇāsvasti ||
ajohavīdaśvinā vartikā vāmāsno yat sīmamuñcataṃ vṛkasya |
vi jayuṣā yayathuḥ sānvadrerjātaṃ viṣvāco ahataṃ viṣeṇa ||
śataṃ meṣān vṛkye māmahānaṃ tamaḥ praṇītamaśivena pitrā |
ākṣī ṛjrāśve aśvināvadhattaṃ jyotirandhāya cakrathurvicakṣe ||
śunamandhāya bharamahvayat sā vṛkīraśvinā vṛṣaṇā nareti |
jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatamekaṃca meṣān ||
mahī vāmūtiraśvinā mayobhūruta srāmaṃ dhiṣṇyā saṃriṇīthaḥ |
athā yuvāmidahvayat purandhirāghachataṃ sīṃ vṛṣaṇāvavobhiḥ ||
adhenuṃ dasrā staryaṃ viṣakṭāmapinvataṃ śayave aśvināghām |
yuvaṃ śacībhirvimadāya jāyāṃ nyūhathuḥ purumitrasya yoṣām ||
yavaṃ vṛkeṇāśvinā vapanteṣaṃ duhantā manuṣāya dasrā |
abhi dasyuṃ bakureṇā dhamantoru jyotiścakrathurāryāya ||
ātharvaṇāyāśvinā dadhīce.aśvyaṃ śiraḥ pratyairayatam |
sa vāṃ madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāvapikakṣyaṃ vām ||
sadā kavī sumatimā cake vāṃ viśvā dhiyo aśvinā prāvataṃ me |
asme rayiṃ nāsatyā bṛhantamapatyasācaṃ śrutyaṃ rarāthām ||
hiraṇyahastamaśvinā rarāṇā putraṃ narā vadhrimatyā adattam |
tridhā ha śyāvamaśvinā vikastamujjīvasa airayataṃsudānū ||
etāni vāmaśvinā vīryāṇi pra pūrvyāṇyāyavo.avocan |
brahmakṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidathamā vadema ||


Next: Hymn 118