Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 110

ततं मे अपस्तदु तायते पुनः सवादिष्ठा धीतिरुचथाय शस्यते |
अयं समुद्र इह विश्वदेव्यः सवाहाक्र्तस्य समु तर्प्णुत रभवः ||
आभोगयं पर यदिछन्त ऐतनापाकाः पराञ्चो मम के चिदापयः |
सौधन्वनासश्चरितस्य भूमनागछत सवितुर्दाशुषो गर्हम ||
तत सविता वो.अम्र्तत्वामासुवदगोह्यं यच्छ्रवयन्त ऐतन |
तयं चिच्चमसमसुरस्य भक्षणमेकं सन्तमक्र्णुता चतुर्वयम ||
विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अम्र्तत्वमानशुः |
सौधन्वना रभवः सूरचक्षसः संवत्सरे समप्र्च्यन्त धीतिभिः ||
कषेत्रमिव वि ममुस्तेजनेनमेकं पात्रं रभवो जेहमानम |
उपस्तुता उपमं नाधमाना अमर्त्येषु शरव इछमानाः ||
आ मनीषामन्तरिक्षस्य नर्भ्यः सरुचेव घर्तं जुहवाम विद्मना |
तरणित्वा ये पितुरस्य सश्चिर रभवो वाजमरुहन दिवो रजः ||
रभुर्न इन्द्रः शवसा नवीयान रभुर्वाजेभिर्वसुभिर्वसुर्ददिः |
युष्माकं देवा अवसाहनि परिये.अभि तिष्ठेमप्र्त्सुतीरसुन्वताम ||
निश्चर्मण रभवो गामपिंशत सं वत्सेनास्र्जता मातरं पुनः |
सौधन्वनासः सवपस्यया नरो जिव्री युवाना पितराक्र्णोतन ||
वाजेभिर्नो वाजसातावविड्ढ्य रभुमानिन्द्र चित्रमा दर्षि राधः |
तन नो ... ||

tataṃ me apastadu tāyate punaḥ svādiṣṭhā dhītirucathāya śasyate |
ayaṃ samudra iha viśvadevyaḥ svāhākṛtasya samu tṛpṇuta ṛbhavaḥ ||
ābhoghayaṃ pra yadichanta aitanāpākāḥ prāñco mama ke cidāpayaḥ |
saudhanvanāsaścaritasya bhūmanāghachata saviturdāśuṣo ghṛham ||
tat savitā vo.amṛtatvāmāsuvadaghohyaṃ yacchravayanta aitana |
tyaṃ ciccamasamasurasya bhakṣaṇamekaṃ santamakṛṇutā caturvayam ||
viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvamānaśuḥ |
saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare samapṛcyanta dhītibhiḥ ||
kṣetramiva vi mamustejanenamekaṃ pātraṃ ṛbhavo jehamānam |
upastutā upamaṃ nādhamānā amartyeṣu śrava ichamānāḥ ||
ā manīṣāmantarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā |
taraṇitvā ye piturasya saścira ṛbhavo vājamaruhan divo rajaḥ ||
ṛbhurna indraḥ śavasā navīyān ṛbhurvājebhirvasubhirvasurdadiḥ |
yuṣmākaṃ devā avasāhani priye.abhi tiṣṭhemapṛtsutīrasunvatām ||
niścarmaṇa ṛbhavo ghāmapiṃśata saṃ vatsenāsṛjatā mātaraṃ punaḥ |
saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana ||
vājebhirno vājasātāvaviḍḍhy ṛbhumānindra citramā darṣi rādhaḥ |
tan no ... ||


Next: Hymn 111