Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 94

इमं सतोममर्हते जातवेदसे रथमिव सं महेमा मनीषया |
भद्रा हि नः परमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ||
यस्मै तवमायजसे स साधत्यनर्वा कषेति दधते सुवीर्यम |
स तूताव नैनमश्नोत्यंहतिरग्ने ... ||
शकेम तवा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम |
तवमादित्याना वह तान हयुश्मस्यग्ने ... ||
भरामेध्मं कर्णवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम |
जीवातवे परतरं साधया धियो.अग्ने ... ||
विशां गोपा अस्य चरन्ति जन्तवो दविपच्च यदुत चतुष्पदक्तुभिः |
चित्रः परकेत उषसो महानस्य अग्ने ... ||
तवमध्वर्युरुत होतासि पूर्व्यः परशास्ता पोता जनुषा पुरोहितः |
विश्वा विद्वानार्त्विज्या धीर पुष्यस्यग्ने .. . ||
यो विश्वतः सुप्रतीकः सद्रंं असि दूरे चित सन तळिदिवाति रोचसे |
रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने ... ||
पूर्वो देवा भवतु सुन्वतो रथो.अस्माकं शंसो अभ्यस्तु दूढ्यः |
तदा जानीतोत पुष्यता वचो.अग्ने ... ||
वधैर्दुःशंसानप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः |
अथा यज्ञाय गर्णते सुगं कर्ध्यग्ने ... ||
यदयुक्था अरुषा रोहिता रथे वातजूता वर्षभस्येव तेरवः |
आदिन्वसि वनिनो धूमकेतुनाग्ने ... ||
अध सवनादुत बिभ्युः पतत्रिणो दरप्सा यत ते यवसादो वयस्थिरन |
सुगं तत ते तावकेभ्यो रथेभ्यो.अग्ने ... ||
अयं मित्रस्य वरुणस्य धायसे.अवयातां मरुतां हेळो अद्भुतः |
मर्ळा सु नो भूत्वेषां मनः पुनरग्ने ... ||
देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे |
शर्मन सयाम तव सप्रथस्तमे.अग्ने ... ||
तत ते भद्रं यत समिद्धः सवे दमे सोमाहुतो जरसे मर्ळयत्तमः |
दधासि रत्नं दरविणं च दाशुषे.अग्ने ... ||
यस्मै तवं सुद्रविणो ददाशो.अनागास्त्वमदिते सर्वताता |
यं भद्रेण शवसा चोदयासि परजावता राधसा ते सयाम ||
स तवमग्ने सौभगत्वस्य विद्वानस्माकमायुः पर तिरेहदेव |
तन नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पर्थिवी उत दयौः ||

imaṃ stomamarhate jātavedase rathamiva saṃ mahemā manīṣayā |
bhadrā hi naḥ pramatirasya saṃsadyaghne sakhye mā riṣāmā vayaṃ tava ||
yasmai tvamāyajase sa sādhatyanarvā kṣeti dadhate suvīryam |
sa tūtāva nainamaśnotyaṃhatiraghne ... ||
śakema tvā samidhaṃ sādhayā dhiyastve devā haviradantyāhutam |
tvamādityānā vaha tān hyuśmasyaghne ... ||
bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā-parvaṇā vayam |
jīvātave prataraṃ sādhayā dhiyo.aghne ... ||
viśāṃ ghopā asya caranti jantavo dvipacca yaduta catuṣpadaktubhiḥ |
citraḥ praketa uṣaso mahānasya aghne ... ||
tvamadhvaryuruta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ |
viśvā vidvānārtvijyā dhīra puṣyasyaghne .. . ||
yo viśvataḥ supratīkaḥ sadṛṃṃ asi dūre cit san taḷidivāti rocase |
rātryāścidandho ati deva paśyasyaghne ... ||
pūrvo devā bhavatu sunvato ratho.asmākaṃ śaṃso abhyastu dūḍhyaḥ |
tadā jānītota puṣyatā vaco.aghne ... ||
vadhairduḥśaṃsānapa dūḍhyo jahi dūre vā ye anti vā ke cidatriṇaḥ |
athā yajñāya ghṛṇate sughaṃ kṛdhyaghne ... ||
yadayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva teravaḥ |
ādinvasi vanino dhūmaketunāghne ... ||
adha svanāduta bibhyuḥ patatriṇo drapsā yat te yavasādo vyasthiran |
sughaṃ tat te tāvakebhyo rathebhyo.aghne ... ||
ayaṃ mitrasya varuṇasya dhāyase.avayātāṃ marutāṃ heḷo adbhutaḥ |
mṛḷā su no bhūtveṣāṃ manaḥ punaraghne ... ||
devo devānāmasi mitro adbhuto vasurvasūnāmasi cāruradhvare |
śarman syāma tava saprathastame.aghne ... ||
tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḷayattamaḥ |
dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe.aghne ... ||
yasmai tvaṃ sudraviṇo dadāśo.anāghāstvamadite sarvatātā |
yaṃ bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma ||
sa tvamaghne saubhaghatvasya vidvānasmākamāyuḥ pra tirehadeva |
tan no mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ||


Next: Hymn 95