Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 83

अश्वावति परथमो गोषु गछति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः |
तमित पर्णक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ||
आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः |
पराचैर्देवासः पर णयन्ति देवयुं बरह्मप्रियं जोषयन्ते वरा इव ||
अधि दवयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः |
असंयत्तो वरते ते कषेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ||
आदङगिराः परथमं दधिरे वय इद्धाग्नयः शम्या येसुक्र्त्यया |
सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ||
यज्ञैरथर्वा परथमः पथस्तते ततः सूर्यो वरतपावेन आजनि |
आ गा आजदुशना काव्यः सचा यमस्य जातमम्र्तं यजामहे ||
बर्हिर्वा यत सवपत्याय वर्ज्यते.अर्को वा शलोकमाघोषतेदिवि |
गरावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ||

aśvāvati prathamo ghoṣu ghachati suprāvīrindra martyastavotibhiḥ |
tamit pṛṇakṣi vasunā bhavīyasā sindhumāpo yathābhito vicetasaḥ ||
āpo na devīrupa yanti hotriyamavaḥ paśyanti vitataṃ yathā rajaḥ |
prācairdevāsaḥ pra ṇayanti devayuṃ brahmapriyaṃ joṣayante varā iva ||
adhi dvayoradadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ |
asaṃyatto vrate te kṣeti puṣyati bhadrā śaktiryajamānāya sunvate ||
ādaṅghirāḥ prathamaṃ dadhire vaya iddhāghnayaḥ śamyā yesukṛtyayā |
sarvaṃ paṇeḥ samavindanta bhojanamaśvāvantaṃ ghomantamā paśuṃ naraḥ ||
yajñairatharvā prathamaḥ pathastate tataḥ sūryo vratapāvena ājani |
ā ghā ājaduśanā kāvyaḥ sacā yamasya jātamamṛtaṃ yajāmahe ||
barhirvā yat svapatyāya vṛjyate.arko vā ślokamāghoṣatedivi |
ghrāvā yatra vadati kārurukthyastasyedindro abhipitveṣu raṇyati ||


Next: Hymn 84