Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 70

वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः |
आ दैव्यानि वरता चिकित्वाना मानुषस्य जनस्य जन्म ||
गर्भो यो अपां गर्भो वनानां गर्भश्च सथातां गर्भश्चरथाम |
अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अम्र्तः सवाधीः ||
स हि कषपावानग्नी रयीणां दाशद यो अस्मा अरं सूक्तैः |
एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान ||
वर्धान यं पूर्वीः कषपो विरूपा सथातुश्च रथं रतप्रवीतम |
अराधि होता सवर्निषत्तः कर्ण्वन विश्वान्यपांसि सत्या ||
गोषु परशस्तिं वनेषु धिषे भरन्त विश्वे बलिं सवर्णः |
वि तवा नरः पुरुत्रा सपर्यन पितुर्न जिव्रेर्वि वेदोभरन्त ||
साधुर्न गर्ध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ||

vanema pūrvīraryo manīṣā aghniḥ suśoko viśvānyaśyāḥ |
ā daivyāni vratā cikitvānā mānuṣasya janasya janma ||
gharbho yo apāṃ gharbho vanānāṃ gharbhaśca sthātāṃ gharbhaścarathām |
adrau cidasmā antarduroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ ||
sa hi kṣapāvānaghnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ |
etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃśca vidvān ||
vardhān yaṃ pūrvīḥ kṣapo virūpā sthātuśca rathaṃ ṛtapravītam |
arādhi hotā svarniṣattaḥ kṛṇvan viśvānyapāṃsi satyā ||
ghoṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svarṇaḥ |
vi tvā naraḥ purutrā saparyan piturna jivrervi vedobharanta ||
sādhurna ghṛdhnurasteva śūro yāteva bhīmastveṣaḥ samatsu ||


Next: Hymn 71