Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 61

अस्मा इदु पर तवसे तुराय परयो न हर्मि सतोमं माहिनाय |
रचीषमायाध्रिगव ओहमिन्द्राय बरह्माणि राततमा ||
अस्मा इदु परय इव पर यंसि भराम्याङगूषं बाधे सुव्र्क्ति |
इन्द्राय हर्दा मनसा मनीषा परत्नाय पत्ये धियोमर्जयन्त ||
अस्मा इदु तयमुपमं सवर्षां भराम्याङगूषमास्येन |
मंहिष्ठमछोक्तिभिर्मतीनां सुव्र्क्तिभिः सूरिं वाव्र्धध्यै ||
अस्मा इदु सतोमं सं हिनोमि रथं न तष्टेव तत्सिनाय |
गिरश्च गिर्वाहसे सुव्र्क्तीन्द्राय विश्वमिन्वं मेधिराय ||
अस्मा इदु सप्तिमिव शरवस्येन्द्रायार्कं जुह्वा समञ्जे |
वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम ||
अस्मा इदु तवष्टा तक्षद वज्रं सवपस्तमं सवर्यं रणाय |
वर्त्रस्य चिद विदद येन मर्म तुजन्नीशानस्तुजता कियेधाः ||
अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना |
मुषायद विष्णुः पचतं सहीयान विध्यद वराहन्तिरो अद्रिमस्ता ||
अस्मा इदु गनाश्चिद देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः |
परि दयावाप्र्थिवी जभ्र उर्वी नास्य ते महिमानं परिष्टः ||
अस्येदेव पर रिरिचे महित्वं दिवस पर्थिव्याः पर्यन्तरिक्षात |
सवराळ इन्द्रो दम आ विश्वगूर्तः सवरिरमत्रो ववक्षे रणाय ||
अस्येदेव शवसा शुषन्तं वि वर्श्चद वज्रेण वर्त्रमिन्द्रः |
गा न वराणा अवनीरमुञ्चदभि शरवो दावने सचेताः ||
अस्येदु तवेषसा रन्त सिन्धवः परि यद वज्रेण सीमयछत |
ईशानक्र्द दाशुषे दशस्यन तुर्वीतये गाधं तुर्वणिः कः ||
अस्मा इदु पर भरा तूतुजानो वर्त्राय वज्रमीशानः कियेधाः |
गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै ||
अस्येदु पर बरूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः |
युधे यदिष्णान आयुधान्य रघायमाणो निरिणाति शत्रून ||
अस्येदु भिया गिरयश्च दर्ळ्हा दयावा च भूमा जनुषस्तुजेते |
उपो वेनस्य जोगुवान ओणिं सद्यो भुवद वीर्याय नोधाः ||
अस्मा इदु तयदनु दाय्येषामेको यद वव्ने भूरेरीशानः |
परैतशं सूर्ये पस्प्र्धानं सौवश्व्ये सुष्विमावदिन्द्रः ||
एवा ते हारियोजना सुव्र्क्तीन्द्र बरह्माणि गोतमासो अक्रन |
ऐषु विश्वपेशसं धियं धाः परातर मक्षू धियावसुर जगम्यात||

asmā idu pra tavase turāya prayo na harmi stomaṃ māhināya |
ṛcīṣamāyādhrighava ohamindrāya brahmāṇi rātatamā ||
asmā idu praya iva pra yaṃsi bharāmyāṅghūṣaṃ bādhe suvṛkti |
indrāya hṛdā manasā manīṣā pratnāya patye dhiyomarjayanta ||
asmā idu tyamupamaṃ svarṣāṃ bharāmyāṅghūṣamāsyena |
maṃhiṣṭhamachoktibhirmatīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai ||
asmā idu stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya |
ghiraśca ghirvāhase suvṛktīndrāya viśvaminvaṃ medhirāya ||
asmā idu saptimiva śravasyendrāyārkaṃ juhvā samañje |
vīraṃ dānaukasaṃ vandadhyai purāṃ ghūrtaśravasaṃ darmāṇam ||
asmā idu tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya |
vṛtrasya cid vidad yena marma tujannīśānastujatā kiyedhāḥ ||
asyedu mātuḥ savaneṣu sadyo mahaḥ pituṃ papivāñcārvannā |
muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhantiro adrimastā ||
asmā idu ghnāścid devapatnīrindrāyārkamahihatya ūvuḥ |
pari dyāvāpṛthivī jabhra urvī nāsya te mahimānaṃ pariṣṭaḥ ||
asyedeva pra ririce mahitvaṃ divas pṛthivyāḥ paryantarikṣāt |
svarāḷ indro dama ā viśvaghūrtaḥ svariramatro vavakṣe raṇāya ||
asyedeva śavasā śuṣantaṃ vi vṛścad vajreṇa vṛtramindraḥ |
ghā na vrāṇā avanīramuñcadabhi śravo dāvane sacetāḥ ||
asyedu tveṣasā ranta sindhavaḥ pari yad vajreṇa sīmayachat |
īśānakṛd dāśuṣe daśasyan turvītaye ghādhaṃ turvaṇiḥ kaḥ ||
asmā idu pra bharā tūtujāno vṛtrāya vajramīśānaḥ kiyedhāḥ |
ghorna parva vi radā tiraśceṣyannarṇāṃsyapāṃ caradhyai ||
asyedu pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ |
yudhe yadiṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn ||
asyedu bhiyā ghirayaśca dṛḷhā dyāvā ca bhūmā januṣastujete |
upo venasya joghuvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ ||
asmā idu tyadanu dāyyeṣāmeko yad vavne bhūrerīśānaḥ |
praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvimāvadindraḥ ||
evā te hāriyojanā suvṛktīndra brahmāṇi ghotamāso akran |
aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jaghamyāt||


Next: Hymn 62