Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 48

सह वामेन न उषो वयुछा दुहितर्दिवः |
सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती ||
अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे |
उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम ||
उवासोषा उछाच्च नु देवी जीरा रथानाम |
ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः ||
उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः |
अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम ||
आ घा योषेव सूनर्युषा याति परभुञ्जती |
जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः ||
वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती |
वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति ||
एषायुक्त परावतः सूर्यस्योदयनादधि |
शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ||
विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी |
अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः ||
उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः |
आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु ||
विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि |
सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम ||
उषो वाजं हि वंस्व यश्चित्रो मानुषे जने |
तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः ||
विश्वान देवाना वह सोमपीतये.अन्तरिक्षादुषस्त्वम |
सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम ||
यस्या रुशन्तो अर्चयः परति भद्रा अद्र्क्षत |
सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम ||
ये चिद धि तवां रषयः पूर्व ऊतये जुहूरे.अवसे महि |
सा न सतोमानभि गर्णीहि राधसोषः शुक्रेण शोचिषा ||
उषो यदद्य भानुना वि दवाराव रणवो दिवः |
पर नो यछतादव्र्कं पर्थु छर्दिः पर देवि गोमतीरिषः ||
सं नो राया बर्हता विश्वपेशसा मिमिक्ष्वा समिळाभिरा |
सं दयुम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ||

saha vāmena na uṣo vyuchā duhitardivaḥ |
saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī ||
aśvāvatīrghomatīrviśvasuvido bhūri cyavanta vastave |
udīraya prati mā sūnṛtā uṣaścoda rādho maghonām ||
uvāsoṣā uchācca nu devī jīrā rathānām |
ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ ||
uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ |
atrāha tat kaṇva eṣāṃ kaṇvatamo nāma ghṛṇāti nṛṇām ||
ā ghā yoṣeva sūnaryuṣā yāti prabhuñjatī |
jarayantī vṛjanaṃ padvadīyata ut pātayati pakṣiṇaḥ ||
vi yā sṛjati samanaṃ vyarthinaḥ padāṃ na vetyodatī |
vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati ||
eṣāyukta parāvataḥ sūryasyodayanādadhi |
śataṃ rathebhiḥ subhaghoṣā iyaṃ vi yātyabhi mānuṣān ||
viśvamasyā nānāma cakṣase jaghajjyotiṣ kṛṇoti sūnarī |
apa dveṣo maghonī duhitā diva uṣā uchadapa sridhaḥ ||
uṣa ā bhāhi bhānunā candreṇa duhitardivaḥ |
āvahantī bhūryasmabhyaṃ saubhaghaṃ vyuchantī diviṣṭiṣu ||
viśvasya hi prāṇanaṃ jīvanaṃ tve vi yaduchasi sūnari |
sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam ||
uṣo vājaṃ hi vaṃsva yaścitro mānuṣe jane |
tenā vaha sukṛto adhvarānupa ye tvā ghṛṇanti vahnayaḥ ||
viśvān devānā vaha somapītaye.antarikṣāduṣastvam |
sāsmāsu dhā ghomadaśvāvadukthyamuṣo vājaṃ suvīryam ||
yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata |
sā no rayiṃ viśvavāraṃ supeśasamuṣā dadātu sughmyam ||
ye cid dhi tvāṃ ṛṣayaḥ pūrva ūtaye juhūre.avase mahi |
sā na stomānabhi ghṛṇīhi rādhasoṣaḥ śukreṇa śociṣā ||
uṣo yadadya bhānunā vi dvārāv ṛṇavo divaḥ |
pra no yachatādavṛkaṃ pṛthu chardiḥ pra devi ghomatīriṣaḥ ||
saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā samiḷābhirā |
saṃ dyumnena viśvaturoṣo mahi saṃ vājairvājinīvati ||


Next: Hymn 49