Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 36

पर वो यह्वं पुरूणां विशां देवयतीनाम |
अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते ||
जनासो अग्निं दधिरे सहोव्र्धं हविष्मन्तो विधेम ते |
स तवं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ||
पर तवा दूतं वर्णीमहे होतारं विश्ववेदसम |
महस्ते सतो वि चरन्त्यर्चयो दिवि सप्र्शन्ति भानवः ||
देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं परत्नमिन्धते |
विश्वं सो अग्ने जयति तवया धनं यस्ते ददाश मर्त्यः ||
मन्द्रो होता गर्हपतिरग्ने दूतो विशामसि |
तवे विश्वा संगतानि वरता धरुवा यानि देवा अक्र्ण्वत ||
तवे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः |
सत्वं नो अद्य सुमना उतापरं यक्षि देवान सुवीर्या ||
तं घेमित्था नमस्विन उप सवराजमासते |
होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति सरिधः ||
घनन्तो वर्त्रमतरन रोदसी अप उरु कषयाय चक्रिरे |
भुवत कण्वे वर्षा दयुम्न्याहुतः करन्ददश्वो गविष्टिषु ||
सं सीदस्व महानसि शोचस्व देववीतमः |
वि धूममग्ने अरुषं मियेध्य सर्ज परशस्त दर्शतम ||
यं तवा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन |
यं कण्वो मेध्यातिथिर्धनस्प्र्तं यं वर्षा यमुपस्तुतः ||
यमग्निं मेध्यातिथिः कण्व ईध रतादधि |
तस्य परेषो दीदियुस्तमिमा रचस्तमग्निं वर्धयामसि ||
रायस पूर्धि सवधावो.अस्ति हि ते.अग्ने देवेष्वाप्यम |
तवंवाजस्य शरुत्यस्य राजसि स नो मर्ळ महानसि ||
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता |
ऊर्ध्वोवाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ||
ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह |
कर्धी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः ||
पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः |
पाहि रीषत उत वा जिघांसतो बर्हद्भानो यविष्ठ्य ||
घनेव विष्वग वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक |
यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत ||
अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम |
अग्निः परावन मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम ||
अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे |
अग्निर्नयन नववास्त्वं बर्हद्रथं तुर्वीतिं दस्यवे सहः ||
नि तवामग्ने मनुर्दधे जयोतिर्जनाय शश्वते |
दीदेथ कण्व रतजात उक्षितो यं नमस्यन्ति कर्ष्टयः ||
तवेषासो अग्नेरमवन्तो अर्चयो भीमासो न परतीतये |
रक्षस्विनः सदमिद यातुमावतो विश्वं समत्रिणं दह ||

pra vo yahvaṃ purūṇāṃ viśāṃ devayatīnām |
aghniṃ sūktebhirvacobhirīmahe yaṃ sīmidanya īḷate ||
janāso aghniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te |
sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya ||
pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam |
mahaste sato vi carantyarcayo divi spṛśanti bhānavaḥ ||
devāsastvā varuṇo mitro aryamā saṃ dūtaṃ pratnamindhate |
viśvaṃ so aghne jayati tvayā dhanaṃ yaste dadāśa martyaḥ ||
mandro hotā ghṛhapatiraghne dūto viśāmasi |
tve viśvā saṃghatāni vratā dhruvā yāni devā akṛṇvata ||
tve idaghne subhaghe yaviṣṭhya viśvamā hūyate haviḥ |
satvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā ||
taṃ ghemitthā namasvina upa svarājamāsate |
hotrābhiraghniṃ manuṣaḥ samindhate titirvāṃso ati sridhaḥ ||
ghnanto vṛtramataran rodasī apa uru kṣayāya cakrire |
bhuvat kaṇve vṛṣā dyumnyāhutaḥ krandadaśvo ghaviṣṭiṣu ||
saṃ sīdasva mahānasi śocasva devavītamaḥ |
vi dhūmamaghne aruṣaṃ miyedhya sṛja praśasta darśatam ||
yaṃ tvā devāso manave dadhuriha yajiṣṭhaṃ havyavāhana |
yaṃ kaṇvo medhyātithirdhanaspṛtaṃ yaṃ vṛṣā yamupastutaḥ ||
yamaghniṃ medhyātithiḥ kaṇva īdha ṛtādadhi |
tasya preṣo dīdiyustamimā ṛcastamaghniṃ vardhayāmasi ||
rāyas pūrdhi svadhāvo.asti hi te.aghne deveṣvāpyam |
tvaṃvājasya śrutyasya rājasi sa no mṛḷa mahānasi ||
ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā |
ūrdhvovājasya sanitā yadañjibhirvāghadbhirvihvayāmahe ||
ūrdhvo naḥ pāhyaṃhaso ni ketunā viśvaṃ samatriṇaṃ daha |
kṛdhī na ūrdhvāñcarathāya jīvase vidā deveṣu no duvaḥ ||
pāhi no aghne rakṣasaḥ pāhi dhūrterarāvṇaḥ |
pāhi rīṣata uta vā jighāṃsato bṛhadbhāno yaviṣṭhya ||
ghaneva viṣvagh vi jahyarāvṇastapurjambha yo asmadhruk |
yo martyaḥ śiśīte atyaktubhirmā naḥ sa ripurīśata ||
aghnirvavne suvīryamaghniḥ kaṇvāya saubhagham |
aghniḥ prāvan mitrota medhyātithimaghniḥ sātā upastutam ||
aghninā turvaśaṃ yaduṃ parāvata ughrādevaṃ havāmahe |
aghnirnayan navavāstvaṃ bṛhadrathaṃ turvītiṃ dasyave sahaḥ ||
ni tvāmaghne manurdadhe jyotirjanāya śaśvate |
dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ ||
tveṣāso aghneramavanto arcayo bhīmāso na pratītaye |
rakṣasvinaḥ sadamid yātumāvato viśvaṃ samatriṇaṃ daha ||


Next: Hymn 37