Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 34

तरिश चिन नो अद्या भवतं नवेदसा विभुर वां याम उत रातिर अश्विना |
युवोर हि यन्त्रं हिम्येव वाससो ऽभयायंसेन्या भवतम मनीषिभिः ||
तरयः पवयो मधुवाहने रथे सोमस्य वेनाम अनु विश्व इद विदुः |
तरय सकम्भास सकभितास आरभे तरिर नक्तं याथस तरिर व अश्विना दिवा ||
समाने अहन तरिर अवद्यगोहना तरिर अद्य यज्ञम मधुना मिमिक्षतम |
तरिर वाजवतीर इषो अश्विना युवं दोषा अस्मभ्यम उषसश च पिन्वतम ||
तरिर वर्तिर यातं तरिर अनुव्रते जने तरिः सुप्राव्येत्रेधेव शिक्षतम |
तरिर नान्द्यं वहतम अश्विना युवं तरिः पर्क्षो अस्मे अक्षरेव पिन्वतम ||
तरिर नो रयिं वहतम अश्विना युवं तरिर देवताता तरिर उतावतं धियः |
तरिः सौभगत्वं तरिर उत शरवांसि नस तरिष्ठं वां सूरे दुहिता रुहद रथम ||
तरिर नो अश्विना दिव्यानि भेषजा तरिः पार्थिवानि तरिर उ दत्तम अद्भ्यः |
ओमानं शंयोर ममकाय सूनवे तरिधातु शर्म वहतं शुभस पती ||
तरिर नो अश्विना यजता दिवे-दिवे परि तरिधातु पर्थिवीम अशायतम |
तिस्रो नासत्या रथ्या परावत आत्मेव वातः सवसराणि गछतम ||
तरिर अश्विना सिन्धुभिः सप्तमात्र्भिस तरय आहावास तरेधा हविष कर्तम |
तिस्रः पर्थिवीर उपरि परवा दिवो नाकं रक्षेथे दयुभिर अक्तुभिर हितम ||
कव तरी चक्रा तरिव्र्तो रथस्य कव तरयो वन्धुरो ये सनीळाः |
कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ||
आ नासत्या गछतं हूयते हविर मध्वः पिबतम मधुपेभिर आसभिः |
युवोर हि पूर्वं सवितोषसो रथम रताय चित्रं घर्तवन्तम इष्यति ||
आ नासत्या तरिभिर एकादशैर इह देवेभिर यातम मधुपेयम अश्विना |
परायुस तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा ||
आ नो अश्विना तरिव्र्ता रथेनार्वाञ्चं रयिं वहतं सुवीरम |
शर्ण्वन्ता वाम अवसे जोहवीमि वर्धे च नो भवतं वाजसातौ ||

triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā |
yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ ||
trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ |
traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā ||
samāne ahan trir avadyaghohanā trir adya yajñam madhunā mimikṣatam |
trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam ||
trir vartir yātaṃ trir anuvrate jane triḥ suprāvyetredheva śikṣatam |
trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam ||
trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ |
triḥ saubhaghatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham ||
trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ |
omānaṃ śaṃyor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī ||
trir no aśvinā yajatā dive-dive pari tridhātu pṛthivīm aśāyatam |
tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi ghachatam ||
trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam |
tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam ||
kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḷāḥ |
kadā yogho vājino rāsabhasya yena yajñaṃ nāsatyopayāthaḥ ||
ā nāsatyā ghachataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ |
yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati ||
ā nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā |
prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā ||
ā no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram |
śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau ||


Next: Hymn 35