Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 33

एतायामोप गव्यन्त इन्द्रमस्माकं सु परमतिं वाव्र्धाति |
अनाम्र्णः कुविदादस्य रायो गवां केतं परमावर्जते नः ||
उपेदहं धनदामप्रतीतं जुष्टं न शयेनो वसतिम्पतामि |
इन्द्रं नमस्यन्नुपमेभिरर्कैर्यः सतोत्र्भ्यो हव्यो अस्ति यामन ||
नि सर्वसेन इषुधीन्रसक्त समर्यो गा अजति यस्य वष्टि |
चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि परव्र्द्ध ||
वधीर्हि दस्युं धनिनं घनेननेकश्चरन्नुपशाकेभिरिन्द्र |
धनोरधि विषुणक ते वयायन्नयज्वनः सनकाः परेतिमीयुः ||
परा चिच्छीर्षा वव्र्जुस्त इन्द्रायज्वानो यज्वभिः सपर्धमानाः |
पर यद दिवो हरिव सथातरुग्र निरव्रतानधमोरोदस्योः ||
अयुयुत्सन्ननवद्यस्य सेनामयातयन्त कषितयो नवग्वाः |
वर्षायुधो न वध्रयो निरष्टाः परवद्भिरिन्द्राच्चितयन्त आयन ||
तवमेतान रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे |
अवादहो दिव आ दस्युमुच्चा पर सुन्वतः सतुवतः शंसमावः ||
चक्राणासः परीणहं पर्थिव्या हिरण्येन मणिना शुम्भमानाः |
न हिन्वानासस्तितिरुस्त इन्द्रं परि सपशो अदधात सूर्येण ||
परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम |
अमन्यमानानभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र ||
न ये दिवः पर्थिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन |
युजं वज्रं वर्षभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत ||
अनु सवधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम |
सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि दयून ||
नयाविध्यदिलीबिशस्य दर्ल्हा वि शर्ङगिणमभिनच्छुष्णमिन्द्रः |
यावत तरो मघवन यावदोजो वज्रेण शत्रुमवधीः पर्तन्युम ||
अभि सिध्मो अजिगादस्य शत्रून वि तिग्मेन वर्षभेण पुरो.अभेत |
सं वज्रेणास्र्जद वर्त्रमिन्द्रः पर सवां मतिमतिरच्छाशदानः ||
आवः कुत्सम इन्द्र यस्मि चाकन परावो युध्यन्तं वर्षभं दशद्युम |
शफच्युतो रेणुर नक्षत दयाम उच छवैत्रेयो नर्षाह्याय तस्थौ ||
आवः शमं वर्षभं तुग्र्यासु कषेत्रजेषे मघवञ्छ्वित्र्यं गाम |
जयोक चिद अत्र तस्थिवांसो अक्रञ्छत्रूयताम अधरा वेदनाकः ||

etāyāmopa ghavyanta indramasmākaṃ su pramatiṃ vāvṛdhāti |
anāmṛṇaḥ kuvidādasya rāyo ghavāṃ ketaṃ paramāvarjate naḥ ||
upedahaṃ dhanadāmapratītaṃ juṣṭaṃ na śyeno vasatimpatāmi |
indraṃ namasyannupamebhirarkairyaḥ stotṛbhyo havyo asti yāman ||
ni sarvasena iṣudhīnrasakta samaryo ghā ajati yasya vaṣṭi |
coṣkūyamāṇa indra bhūri vāmaṃ mā paṇirbhūrasmadadhi pravṛddha ||
vadhīrhi dasyuṃ dhaninaṃ ghanenanekaścarannupaśākebhirindra |
dhanoradhi viṣuṇak te vyāyannayajvanaḥ sanakāḥ pretimīyuḥ ||
parā cicchīrṣā vavṛjusta indrāyajvāno yajvabhiḥ spardhamānāḥ |
pra yad divo hariva sthātarughra niravratānadhamorodasyoḥ ||
ayuyutsannanavadyasya senāmayātayanta kṣitayo navaghvāḥ |
vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhirindrāccitayanta āyan ||
tvametān rudato jakṣataścāyodhayo rajasa indra pāre |
avādaho diva ā dasyumuccā pra sunvataḥ stuvataḥ śaṃsamāvaḥ ||
cakrāṇāsaḥ parīṇahaṃ pṛthivyā hiraṇyena maṇinā śumbhamānāḥ |
na hinvānāsastitirusta indraṃ pari spaśo adadhāt sūryeṇa ||
pari yadindra rodasī ubhe abubhojīrmahinā viśvataḥ sīm |
amanyamānānabhi manyamānairnirbrahmabhiradhamo dasyumindra ||
na ye divaḥ pṛthivyā antamāpurna māyābhirdhanadāṃ paryabhūvan |
yujaṃ vajraṃ vṛṣabhaścakra indro nirjyotiṣā tamaso ghā adukṣat ||
anu svadhāmakṣarannāpo asyāvardhata madhya ā nāvyānām |
sadhrīcīnena manasā tamindra ojiṣṭhena hanmanāhannabhi dyūn ||
nyāvidhyadilībiśasya dṛlhā vi śṛṅghiṇamabhinacchuṣṇamindraḥ |
yāvat taro maghavan yāvadojo vajreṇa śatrumavadhīḥ pṛtanyum ||
abhi sidhmo ajighādasya śatrūn vi tighmena vṛṣabheṇa puro.abhet |
saṃ vajreṇāsṛjad vṛtramindraḥ pra svāṃ matimatiracchāśadānaḥ ||
āvaḥ kutsam indra yasmi cākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum |
śaphacyuto reṇur nakṣata dyām uc chvaitreyo nṛṣāhyāya tasthau ||
āvaḥ śamaṃ vṛṣabhaṃ tughryāsu kṣetrajeṣe maghavañchvitryaṃ ghām |
jyok cid atra tasthivāṃso akrañchatrūyatām adharā vedanākaḥ ||


Next: Hymn 34