Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 1 Index  Previous  Next 

Rig Veda Book 1 Hymn 7

इन्द्रमिद गाथिनो बर्हदिन्द्रमर्केभिरर्किणः |
इन्द्रं वाणीरनूषत ||
इन्द्र इद धर्योः सचा सम्मिश्ल आ वचोयुजा |
इन्द्रो वज्रीहिरण्ययः ||
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद दिवि |
वि गोभिरद्रिमैरयत ||
इन्द्र वाजेषु नो.अव सहस्रप्रधनेषु च |
उग्र उग्राभिरूतिभिः ||
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे |
युजं वर्त्रेषु वज्रिणम ||
स नो वर्षन्नमुं चरुं सत्रादावन्नपा वर्धि |
अस्मभ्यमप्रतिष्कुतः ||
तुञ्जे-तुञ्जे य उत्तरे सतोमा इन्द्रस्य वज्रिणः |
न विन्धेस्य सुष्टुतिम ||
वर्षा यूथेव वंसगः कर्ष्टीरियर्त्योजसा |
ईशानो अप्रतिष्कुतः ||
य एकश्चर्षणीनां वसूनामिरज्यति |
इन्द्रः पञ्च कसितीनाम ||
इन्द्रं वो विश्वतस परि हवामहे जनेभ्यः |
अस्माकमस्तु केवलः ||

indramid ghāthino bṛhadindramarkebhirarkiṇaḥ |
indraṃ vāṇīranūṣata ||
indra id dharyoḥ sacā sammiśla ā vacoyujā |
indro vajrīhiraṇyayaḥ ||
indro dīrghāya cakṣasa ā sūryaṃ rohayad divi |
vi ghobhiradrimairayat ||
indra vājeṣu no.ava sahasrapradhaneṣu ca |
ughra ughrābhirūtibhiḥ ||
indraṃ vayaṃ mahādhana indramarbhe havāmahe |
yujaṃ vṛtreṣu vajriṇam ||
sa no vṛṣannamuṃ caruṃ satrādāvannapā vṛdhi |
asmabhyamapratiṣkutaḥ ||
tuñje-tuñje ya uttare stomā indrasya vajriṇaḥ |
na vindheasya suṣṭutim ||
vṛṣā yūtheva vaṃsaghaḥ kṛṣṭīriyartyojasā |
īśāno apratiṣkutaḥ ||
ya ekaścarṣaṇīnāṃ vasūnāmirajyati |
indraḥ pañca ksitīnām ||
indraṃ vo viśvatas pari havāmahe janebhyaḥ |
asmākamastu kevalaḥ ||


Next: Hymn 8